☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चदशोऽध्यायः

मैत्रेय उवाच

अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत १

तद्दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् २

ऋषय ऊचुः

एष विष्णोर्भगवतः कला भुवनपालिनी

इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ३

अयं तु प्रथमो राज्ञां पुमान्प्रथयिता यशः

पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ४

इयं च सुदती देवी गुणभूषणभूषणा

अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ५

एष साक्षाद्धरेरंशोजातो लोकरिरक्षया

इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ६

मैत्रेय उवाच

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ७

शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि

तत्र सर्व उपाजग्मुर्देवर्षिपितॄणां गणाः ८

ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ९

पादयोररविन्दं च तं वै मेने हरेः कलाम्

यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः १०

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः

आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ११

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः

द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् १२

सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः

पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः १३

तस्मै जहार धनदो हैमं वीर वरासनम्

वरुणः सलिलस्रावमातपत्रं शशिप्रभम् १४

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम्

इन्द्रः! किरीटमुत्कृष्टं दण्डं संयमनं यमः १५

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम्

हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् १६

दशचन्द्र मसिं रुद्रः! शतचन्द्रं तथाम्बिका

सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् १७

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून्

भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् १८

नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः

ऋषयश्चाशिषः सत्याः समुद्रः! शङ्खमात्मजम् १९

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः

सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे २०

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान्

मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् २१

पृथुरुवाच

भोः सूत हे मागध सौम्य वन्दिन्लोकेऽधुनास्पष्टगुणस्य मे स्यात्

किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन्वितथा गिरो वः २२

तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः

सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः २३

महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि

तेऽस्याभविष्यन्निति विप्रलब्धो जनावहासं कुमतिर्न वेद २४

प्रभवो ह्यात्मनः स्तोत्रंजुगुप्सन्त्यपि विश्रुताः

ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् २५

वयं त्वविदिता लोके सूताद्यापि वरीमभिः

कर्मभिः कथमात्मानं गापयिष्याम बालवत् २६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः