☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोदशोऽध्यायः

सूत उवाच

निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्

प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे १

विदुर उवाच

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत २

मन्ये महाभागवतं नारदं देवदर्शनम्

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ३

स्वधर्मशीलैः पुरुषैर्भगवान्यज्ञपूरुषः

इज्यमानो भक्तिमता नारदेनेरितः किल ४

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः

मह्यं शुश्रूषवे ब्रह्मन्कार्त्स्न्येनाचष्टुमर्हसि ५

मैत्रेय उवाच

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम्

सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ६

स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः

ददर्श लोके विततमात्मानं लोकमात्मनि ७

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम्

अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ८

अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः

स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ९

जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः

लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः १०

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः

वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ११

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान्

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् १२

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः

प्रातर्मध्यन्दिनं सायमिति ह्यासन्प्रभासुताः १३

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः

व्युष्टः सुतं पुष्!रिण्यां सर्वतेजसमादधे १४

स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह

मनोरसूत महिषी विरजान्नड्वला सुतान् १५

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम्

अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् १६

उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान्

अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् १७

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम्

यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् १८

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् १९

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः

जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः २०

विदुर उवाच

तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः

राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ २१

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन्

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः २२

नावध्येयः प्रजापालः प्रजाभिरघवानपि

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा २३

एतदाख्याहि मे ब्रह्मन्सुनीथात्मजचेष्टितम्

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः २४

मैत्रेय उवाच

अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम्

नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः २५

तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः

हवींषि हूयमानानि न ते गृह्णन्ति देवताः २६

राजन्हवींष्यदुष्टानि श्रद्धयासादितानि ते

छन्दांस्ययातयामानि योजितानि धृतव्रतैः २७

न विदामेह देवानां हेलनं वयमण्वपि

यन्न गृह्णन्ति भागान्स्वान्ये देवाः कर्मसाक्षिणः २८

मैत्रेय उवाच

अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः

तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया २९

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह

सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ३०

सदसस्पतय ऊचुः

नरदेवेह भवतो नाघं तावन्मनाक्स्थितम्

अस्त्येकं प्राक्तनमघं यदिहेदृक्त्वमप्रजः ३१

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ३२

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः

यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ३३

तांस्तान्कामान्हरिर्दद्याद्यान्यान्कामयते जनः

आराधितो यथैवैष तथा पुंसां फलोदयः ३४

इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये

पुरोडाशं निरवपन्शिपिविष्टाय विष्णवे ३५

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः

हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ३६

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम्

अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ३७

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ३८

स बाल एव पुरुषो मातामहमनुव्रतः

अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ३९

स शरासनमुद्यम्य मृगयुर्वनगोचरः

हन्त्यसाधुर्मृगान्दीनान्वेनोऽसावित्यरौज्जनः ४०

आक्रीडे क्रीडतो बालान्वयस्यानतिदारुणः

प्रसह्य निरनुक्रोशः पशुमारममारयत् ४१

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः

यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः ४२

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ४३

यतः पापीयसी कीर्तिरधर्मश्च महान्नृणाम्

यतो विरोधः सर्वेषां यत आधिरनन्तकः ४४

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ४५

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात्

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ४६

एवं स निर्विण्णमना नृपो गृहान्निशीथ उत्थाय महोदयोदयात्

अलब्धनिद्रो ऽनुपलक्षितो नृभिर्हित्वा गतो वेनसुवं प्रसुप्ताम् ४७

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः

विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ४८

अलक्षयन्तः पदवीं प्रजापतेर्हतोद्यमाः प्रत्युपसृत्य ते पुरीम्

ऋषीन्समेतानभिवन्द्य साश्रवो न्यवेदयन्पौरव भर्तृविप्लवम् ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः