☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वादशोऽध्यायः

मैत्रेय उवाच

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसादपेतमन्युं भगवान्धनेश्वरः

तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत्कृताञ्जलिम् १

धनद उवाच

भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ

यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः २

न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव

काल एव हि भूतानां प्रभुरप्ययभावयोः ३

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि

स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ४

तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम्

सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ५

भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम्

युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ६

वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः

वरं वरार्होऽम्बुजनाभपादयोरनन्तरं त्वां वयमङ्ग शुश्रुम ७

मैत्रेय उवाच

स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः

हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ८

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः

पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ९

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः

द्र व्यक्रियादेवतानां कर्म कर्मफलप्रदम् १०

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन्

ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ११

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम्

गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः १२

षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम्

भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् १३

एवं बहुसवं कालं महात्माविचलेन्द्रि यः

त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् १४

मन्यमान इदं विश्वं मायारचितमात्मनि

अविद्यारचितस्वप्नगन्धर्वनगरोपमम् १५

आत्मस्त्र्! यपत्यसुहृदो बलमृद्धकोशम्

अन्तःपुरं परिविहारभुवश्च रम्याः

भूमण्डलं जलधिमेखलमाकलय्य

कालोपसृष्टमिति स प्रययौ विशालाम् १६

तस्यां विशुद्धकरणः शिववार्विगाह्य

बद्ध्वासनं जितमरुन्मनसाहृताक्षः

स्थूले दधार भगवत्प्रतिरूप एतद्

ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ १७

भक्तिं हरौ भगवति प्रवहन्नजस्रम्

आनन्दबाष्पकलया मुहुरर्द्यमानः

विक्लिद्यमानहृदयः पुलकाचिताङ्गो

नात्मानमस्मरदसाविति मुक्तलिङ्गः १८

स ददर्श विमानाग्र्यं नभसोऽवतरद्ध्रुवः

विभ्राजयद्दश दिशो राकापतिमिवोदितम् १९

तत्रानु देवप्रवरौ चतुर्भुजौ

श्यामौ किशोरावरुणाम्बुजेक्षणौ

स्थिताववष्टभ्य गदां सुवाससौ

किरीटहाराङ्गदचारुकुण्डलौ २०

विज्ञाय तावुत्तमगायकिङ्कराव्

अभ्युत्थितः साध्वसविस्मृतक्रमः

ननाम नामानि गृणन्मधुद्विषः

पार्षत्प्रधानाविति संहताञ्जलिः २१

तं कृष्णपादाभिनिविष्टचेतसं

बद्धाञ्जलिं प्रश्रयनम्रकन्धरम्

सुनन्दनन्दावुपसृत्य सस्मितं

प्रत्यूचतुः पुष्करनाभसम्मतौ २२

सुनन्दनन्दावूचतुः

भो भो राजन्सुभद्रं ते वाचं नोऽवहितः शृणु

यः पञ्चवर्षस्तपसा भवान्देवमतीतृपत् २३

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः

पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् २४

सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽर्प्या! विचक्षते परम्

आतिष्ठ तच्चन्द्र दिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् २५

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित्

आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् २६

एतद्विमानप्रवरमुत्तमश्लोकमौलिना

उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि २७

मैत्रेय उवाच

निशम्य वैकुण्ठनियोज्यमुख्ययोर्मधुच्युतं वाचमुरुक्रमप्रियः

कृताभिषेकः कृतनित्यमङ्गलो मुनीन्प्रणम्याशिषमभ्यवादयत् २८

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्यच

इयेष तदधिष्ठातुं बिभ्रद्रू पं हिरण्मयम् २९

तदोत्तानपदः पुत्रो ददर्शान्तकमागतम्

मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ३०

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः

गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ३१

स च स्वर्लोकमारोक्ष्यन्सुनीतिं जननीं ध्रुवः

अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ३२

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ

दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ३३

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ३४

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि

परस्ताद्यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् ३५

यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते

यन्नाव्रजन्जन्तुषु येऽननुग्रहा व्रजन्ति भद्रा णि चरन्ति येऽनिशम् ३६

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः

यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ३७

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः

अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ३८

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम्

यस्मिन्भ्रमति कौरव्य मेढ्यामिव गवां गणः ३९

महिमानं विलोक्यास्य नारदो भगवानृषिः

आतोद्यं वितुदञ्श्लोकान्सत्रेऽगायत्प्रचेतसाम् ४०

नारद उवाच

नूनं सुनीतेः पतिदेवतायास्तपःप्रभावस्य सुतस्य तां गतिम्

दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ४१

यः पञ्चवर्षो गुरुदारवाक्शरैर्भिन्नेन यातो हृदयेन दूयता

वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् ४२

यः क्षत्रबन्धुर्भुवि तस्याधिरूढमन्वारुरुक्षेदपि वर्षपूगैः

षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् ४३

मैत्रेय उवाच

एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया

ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम् ४४

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत्

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ४५

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम्

भवेद्भक्तिर्भगवति यया स्यात्क्लेशसङ्क्षयः ४६

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः

यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ४७

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम्

सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ४८

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा

दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ४९

श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः

नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ५०

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम्

कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ५१

इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः

हित्वार्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं यो जगाम ५२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः