☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथैकादशोऽध्यायः

मैत्रेय उवाच

निशम्य गदतामेवमृषीणां धनुषि ध्रुवः

सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् १

सन्धीयमान एतस्मिन्माया गुह्यकनिर्मिताः

क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा २

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः

विनिःसृता आविविशुर्द्विषद्बलं यथा वनं भीमरवाः शिखण्डिनः ३

तैस्तिग्मधारैः प्रधने शिलीमुखैरितस्ततः पुण्यजना उपद्रुताः

तमभ्यधावन्कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः ४

स तान्पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान्

निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ५

तान्हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः

औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ६

मनुरुवाच

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना

येन पुण्यजनानेतानवधीस्त्वमनागसः ७

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम्

वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ८

नन्वेकस्यापराधेन प्रसङ्गाद्बहवो हताः

भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ९

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम्

यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् १०

सर्वभूतात्मभावेन भूतावासं हरिं भवान्

आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ११

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः

कथं त्ववद्यं कृतवाननुशिक्षन्सतां व्रतम् १२

तितिक्षया करुणया मैत्र्! या चाखिलजन्तुषु

समत्वेन च सर्वात्मा भगवान्सम्प्रसीदति १३

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः

विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति १४

भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि

तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह १५

एवं प्रवर्तते सर्गः स्थितिः संयम एव च

गुणव्यतिकराद्रा जन्मायया परमात्मनः १६

निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् १७

स खल्विदं भगवान्कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः

करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या १८

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः

जनं जनेन जनयन्मारयन्मृत्युनान्तकम् १९

न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः

तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः २०

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ २१

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप

एके कालं परे दैवं पुंसः काममुतापरे २२

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च

न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् २३

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः

विसर्गादानयोस्तात पुंसो दैवं हि कारणम् २४

स एव विश्वं सृजति स एवावति हन्ति च

अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभिः २५

एष भूतानि भूतात्मा भूतेशो भूतभावनः

स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च २६

तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम्

यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः २७

यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा

वनं गतस्तपसा प्रत्यगक्षमाराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः २८

तमेनमङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम्

आत्मानमन्विच्छ विमुक्तमात्मदृग्यस्मिन्निदं भेदमसत्प्रतीयते २९

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ

भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ३०

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम्

श्रुतेन भूयसा राजन्नगदेन यथामयम् ३१

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम्

न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः ३२

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम्

यज्जघ्निवान्पुण्यजनान्भ्रातृघ्नानित्यमर्षितः ३३

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः

न यावन्महतां तेजः कुलं नोऽभिभविष्यति ३४

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम्

तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः