શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

चतुर्थस्कन्धः

 

अथ प्रथमोऽध्यायः

मैत्रेय उवाच

मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः १

आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः

पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः २

प्रजापतिः स भगवान्रुचिस्तस्यामजीजनत्

मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ३

यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक्

या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ४

आनिन्ये स्वगृहं पुत्र्! याः पुत्रं विततरोचिषम्

स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ५

तां कामयानां भगवानुवाह यजुषां पतिः

तुष्टायां तोषमापन्नोऽ जनयद्द्वादशात्मजान् ६

तोषः प्रतोषः सन्तोषो भद्रः! शान्तिरिडस्पतिः

इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ७

तुषिता नाम ते देवा आसन्स्वायम्भुवान्तरे

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ८

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ

तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् ९

देवहूतिमदात्तात कर्दमायात्मजां मनुः

तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम १०

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः

प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान् ११

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः

तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे १२

पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा

कश्यपं पूर्णिमानं च ययोरापूरितं जगत् १३

पूर्णिमासूत विरजं विश्वगं च परन्तप

देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः १४

अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान्

दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् १५

विदुर उवाच

अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः

किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो १६

मैत्रेय उवाच

ब्रह्मणा चोदितः सृष्टावत्रिर्ब्रह्मविदां वरः

सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः १७

तस्मिन्प्रसूनस्तबक पलाशाशोककानने

वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः १८

प्राणायामेन संयम्य मनो वर्षशतं मुनिः

अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः १९

शरणं तं प्रपद्येऽहं य एव जगदीश्वरः

प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् २०

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना

निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः २१

अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः

वितायमानयशसस्तदाश्रमपदं ययुः २२

तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः

उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् २३

प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः

वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैश्च चिह्नितान् २४

कृपावलोकेन हसद् वदनेनोपलम्भितान्

तद्रो चिषा प्रतिहते निमील्य मुनिरक्षिणी २५

चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः

श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः २६

अत्रिरुवाच

विश्वोद्भवस्थितिलयेषु विभज्यमानैर्

मायागुणैरनुयुगं विगृहीतदेहाः

ते ब्रह्मविषु!गिरिशाः प्रणतोऽस्म्यहं वस्

तेभ्यः क एव भवतां म इहोपहूतः २७

एको मयेह भगवान्विविधप्रधानैश्

चित्तीकृतः प्रजननाय कथं नु यूयम्

अत्रागतास्तनुभृतां मनसोऽपि दूराद्

ब्रूत प्रसीदत महानिह विस्मयो मे २८

मैत्रेय उवाच

इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः

प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो २९

देवा ऊचुः

यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा

सत्सङ्कल्पस्य ते ब्रह्मन्यद्वै ध्यायति ते वयम् ३०

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः

भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ३१

एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः

सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ३२

सोमोऽभूद्ब्रह्मणोऽक्त्!एन दत्तो विष्णोस्तु योगवित्

दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ३३

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः

सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ३४

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे

उतथ्यो भगवान्साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः ३५

पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि

सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ३६

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः

रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ३७

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान्

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ३८

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत

ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ३९

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप

चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ४०

चित्रकेतुः सुरोचिश्च विरजा मित्र एव च

उल्बणो वसुभृद्यानो द्युमान्शक्त्यादयोऽपरे ४१

चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम्

दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ४२

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत्

धातारं च विधातारं श्रियं च भगवत्पराम् ४३

आयतिं नियतिं चैव सुते मेरुस्तयोरदात्

ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ४४

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः

कविश्च भार्गवो यस्य भगवानुशना सुतः ४५

त एते मुनयः क्षत्तर्लोकान्सर्गैरभावयन्

एष कर्दमदौहित्र सन्तानः कथितस्तव

शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ४६

प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः

तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ४७

त्रयोदशादाद्धर्माय तथैकामग्नये विभुः

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ४८

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः

बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ४९

श्रद्धासूत शुभं मैत्री प्रसादमभयं दया

शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ५०

योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ५१

मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ५२

ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम्

मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्र यः ५३

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः

मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ५४

नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम्

देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ५५

देवा ऊचुः

यो मायया विरचितं निजयात्मनीदं

खे रूपभेदमिव तत्प्रतिचक्षणाय

एतेन धर्मसदने ऋषिमूर्तिनाद्य

प्रादुश्चकार पुरुषाय नमः परस्मै ५६

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्

सत्त्वेन नः सुरगणाननुमेयतत्त्वः

दृश्याददभ्रकरुणेन विलोकनेन

यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ५७

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ

लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ५८

ताविमौ वै भगवतो हरेरंशाविहागतौ

भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ५९

स्वाहामिआ!निनश्चाग्नेरात्मजांस्त्रीनजीजनत्

पावकं पवमानं च शुचिं च हुतभोजनम् ६०

तेभ्योऽग्नयः समभवन्चत्वारिंशच्च पञ्च च

त एवैकोनपञ्चाशत्साकं पितृपितामहैः ६१

वैतानिके कर्मणि यन् नामभिर्ब्रह्मवादिभिः

आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ६२

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः

साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ६३

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा

उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ६४

भवस्य पत्नी तु सती भवं देवमनुव्रता

आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ६५

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा

अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ६६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः