શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चमोऽध्यायः

श्रीशुक उवाच

द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम्

क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ सौशील्यगुणाभितृप्तः १

विदुर उवाच

सुखाय कर्माणि करोति लोको न तैः सुखं वान्यदुपारमं वा

विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान्वदेन्नः २

जनस्य कृष्णाद्विमुखस्य दैवादधर्मशीलस्य सुदुःखितस्य

अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ३

तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान्येन पुंसाम्

हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् ४

करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्! यधीशः

यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ५

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः

योगेश्वराधीश्वर एक एतदनुप्रविष्टो बहुधा यथासीत् ६

क्रीडन्विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः

मनो न तृप्यत्यपि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि ७

यैस्तत्त्वभेदैरधिलोकनाथो लोकानलोकान्सह लोकपालान्

अचीकॢपद्यत्र हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः ८

येन प्रजानामुत आत्मकर्म रूपाभिधानां च भिदां व्यधत्त

नारायणो विश्वसृगात्मयोनिरेतच्च नो वर्णय विप्रवर्य ९

परावरेषां भगवन्व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम्

अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णकथामृतौघात् १०

कस्तृप्नुयात्तीर्थपदोऽभिधानात्सत्रेषु वः सूरिभिरीड्यमानात्

यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति ११

मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः

यस्मिन्नृणां ग्राम्यसुखानुवादैर्मतिर्गृहीता नु हरेः कथायाम् १२

सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः

हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते १३

ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन

क्षिणोति देवोऽनिमिषस्तु येषामायुर्वृथावादगतिस्मृतीनाम् १४

तदस्य कौषारव शर्मदातुर्हरेः कथामेव कथासु सारम्

उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः १५

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः

चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् १६

श्रीशुक उवाच

स एवं भगवान्पृष्टः क्षत्त्रा कौषारवो मुनिः

पुंसां निःश्रेयसार्थेन तमाह बहुमानयन् १७

मैत्रेय उवाच

साधु पृष्टं त्वया साधो लोकान्साध्वनुगृह्णता

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः १८

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे

गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः १९

माण्डव्यशापाद्भगवान्प्रजासंयमनो यमः

भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् २०

भवान्भगवतो नित्यं सम्मतः सानुगस्य ह

यस्य ज्ञानोपदेशाय मादिशद्भगवान्व्रजन् २१

अथ ते भगवल्लीला योगमायोरुबृंहिताः

विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः २२

भगवानेक आसेदमग्र आत्मात्मनां विभुः

आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः २३

स वा एष तदा द्र ष्टा नापश्यद्दृश्यमेकराट्

मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् २४

सा वा एतस्य संद्र ष्टुः शक्तिः सदसदात्मिका

माया नाम महाभाग ययेदं निर्ममे विभुः २५

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः

पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् २६

ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात्

विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः २७

सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः

आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया २८

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत

कार्यकारणकर्त्रात्मा भूतेन्द्रि यमनोमयः २९

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा

अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत्

वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ३०

तैजसानीन्द्रि याण्येव ज्ञानकर्ममयानि च

तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः ३१

कालमायांशयोगेन भगवद्वीक्षितं नभः

नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् ३२

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः

ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ३३

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम्

आधत्ताम्भो रसमयं कालमायांशयोगतः ३४

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम्

महीं गन्धगुणामाधात्कालमायांशयोगतः ३५

भूतानां नभआदीनां यद्यद्भव्यावरावरम्

तेषां परानुसंसर्गाद्यथा सङ्ख्यं गुणान्विदुः ३६

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः

नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ३७

देवा ऊचुः

नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम्

यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ३८

धातर्यदस्मिन्भव ईश जीवास्तापत्रयेणाभिहता न शर्म

आत्मन्लभन्ते भगवंस्तवाङ्घ्रि च्छायां सविद्यामत आश्रयेम ३९

मार्गन्ति यत्ते मुखपद्मनीडैश्छन्दःसुपर्णैरृषयो विविक्ते

यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ४०

यच्छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदयेऽवधाय

ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ४१

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते

व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ४२

यत्सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम्

पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन्पदाब्जम् ४३

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश

अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः ४४

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये

वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ४५

तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं बलिष्ठाम्

त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ४६

तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म

सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तवे ते ४७

यावद्बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र

यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः ४८

त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः

त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः ४९

ततो वयं मत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते

त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यदनुग्रहाणाम् ५०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः