☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्थोऽध्यायः

उद्धव उवाच

अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम्

तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः १

तेषां मैरेयदोषेण विषमीकृतचेतसाम्

निम्लोचति रवावासीद्वेणूनामिव मर्दनम् २

भगवान्स्वात्ममायाया गतिं तामवलोक्य सः

सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ३

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह

बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ४

तथापि तदभिप्रेतं जानन्नहमरिन्दम

पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ५

अद्रा क्षमेकमासीनं विचिन्वन्दयितं पतिम्

श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ६

श्यामावदातं विरजं प्रशान्तारुणलोचनम्

दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ७

वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम्

अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ८

तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा

लोकाननुचरन्सिद्ध आससाद यदृच्छया ९

तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य

आशृण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच १०

श्रीभगवानुवाच

वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद्दुरवापमन्यैः

सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः ११

स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो यत्

यन्मां नृलोकान्रह उत्सृजन्तं दिष्ट्या ददृश्वान्विशदानुवृत्त्या १२

पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे

ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति १३

इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम्

स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे १४

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह

तथापि नाहं प्रवृणोमि भूमन्भवत्पदाम्भोजनिषेवणोत्सुकः १५

कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम्

कालात्मनो यत्प्रमदायुताश्रमः स्वात्मन्रतेः खिद्यति धीर्विदामिह १६

मन्त्रेषु मां वा उपहूय यत्त्वमकुण्ठिताखण्डसदात्मबोधः

पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव १७

ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान्समग्रम्

अपि क्षमं नो ग्रहणाय भर्तर्वदाञ्जसा यद्वृजिनं तरेम १८

इत्यावेदितहार्दाय मह्यं स भगवान्परः

आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् १९

स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः

प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा २०

सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो

गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् २१

यत्र नारायणो देवो नरश्च भगवानृषिः

मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ २२

श्रीशुक उवाच

इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्

ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः ३

स तं महाभागवतं व्रजन्तं कौरवर्षभः

विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे २४

विदुर उवाच

ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते

वक्तुं भवान्नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति २५

उद्धव उवाच

ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्तिके

साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता २६

श्रीशुक उवाच

इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः

क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् २७

राजोवाच

निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः

स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्! यधीशः २८

श्रीशुक उवाच

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः

संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् २९

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्

अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ३०

नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः

अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ३१

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना

बदर्याश्रममासाद्य हरिमीजे समाधिना ३२

विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः

क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ३३

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्

अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ३४

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम्

ध्यायन्गते भागवते रुओ!द प्रेमविह्वलः ३५

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ

प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः