☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथैकत्रिंशोऽध्यायः

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये

स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः १

कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्

दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् २

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः

नखलोमास्थिचर्माणि लिङ्गच्छिद्रो द्भवस्त्रिभिः ३

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः

षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ४

मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते

शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ५

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्

मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः ६

कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ७

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ८

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे

तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्

स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ९

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः

नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः १०

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ११

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्त

नानातनोर्भुवि चलच्चरणारविन्दम्

सोऽहं व्रजामि शरणं ह्यकुतोभयं मे

येनेदृशी गतिरदर्श्यसतोऽनुरूपा १२

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा

भूतेन्द्रि याशयमयीमवलम्ब्य मायाम्

आस्ते विशुद्धमविकारमखण्डबोधम्

आतप्यमानहृदयेऽवसितं नमामि १३

यः पञ्चभूतरचिते रहितः शरीरे

च्छन्नोऽयथेन्द्रि यगुणार्थचिदात्मकोऽहम्

तेनाविकुण्ठमहिमानमृषिं तमेनं

वन्दे परं प्रकृतिपूरुषयोः पुमांसम् १४

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्

सांसारिके पथि चरंस्तदभिश्रमेण

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं

युक्त्या कया महदनुग्रहमन्तरेण १५

ज्ञानं यदेतददधात्कतमः स देवस्

त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः

तं जीवकर्मपदवीमनुवर्तमानास्

तापत्रयोपशमनाय वयं भजेम १६

देह्यन्यदेहविवरे जठराग्निनासृग्

विण्मूत्रकूपपतितो भृशतप्तदेहः

इच्छन्नितो विवसितुं गणयन्स्वमासान्

निर्वास्यते कृपणधीर्भगवन्कदा नु १७

येनेदृशीं गतिमसौ दशमास्य ईश

सङ्ग्राहितः पुरुदयेन भवादृशेन

स्वेनैव तुष्यतु कृतेन स दीननाथः

को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् १८

पश्यत्ययं धिषणया ननु सप्तवध्रिः

शारीरके दमशरीर्यपरः स्वदेहे

यत्सृष्टयासं तमहं पुरुषं पुराणं

पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् १९

सोऽहं वसन्नपि विभो बहुदुःखवासं

गर्भान्न निर्जिगमिषे बहिरन्धकूपे

यत्रोपयातमुपसर्पति देवमाया

मिथ्या मतिर्यदनु संसृतिचक्रमेतत् २०

तस्मादहं विगतविक्लव उद्धरिष्य

आत्मानमाशु तमसः सुहृदात्मनैव

भूयो यथा व्यसनमेतदनेकरन्ध्रं

मा मे भविष्यदुपसादितविष्णुपादः २१

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः २२

तेनावसृष्टः सहसा कृत्वावाक्शिर आतुरः

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः २३

पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते

रोरूयति गते ज्ञाने विपरीतां गतिं गतः २४

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः २५

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते

नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने २६

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा २७

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च

अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः २८

सह देहेन मानेन वर्धमानेन मन्युना

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः २९

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्

अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् ३०

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम्

योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ३१

यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः

आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ३२

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा

शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ३३

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु

सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ३४

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ३५

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रू पधर्षितः

रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः ३६

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्

ऋषिं नारायणमृते योषिन्मय्येह मायया ३७

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्

या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् ३८

सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः

मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ३९

योपयाति शनैर्माया योषिद्देवविनिर्मिता

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ४०

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ४१

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ४२

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्

भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ४३

जीवो ह्यस्यानुगो देहो भूतेन्द्रि यमनोमयः

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ४४

द्र व्योपलब्धिस्थानस्य द्र व्येक्षायोग्यता यदा

तत्पञ्चत्वमहंमानादुत्पत्तिर्द्र व्यदर्शनम् ४५

यथाक्ष्णोर्द्र व्यावयव दर्शनायोग्यता यदा

तदैव चक्षुषो द्र ष्टुर्द्र ष्टृत्वायोग्यतानयोः ४६

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ४७

सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया

मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ४८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नामैकत्रिंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः