શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तदशोऽध्यायः

मैत्रेय उवाच

निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः

ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः १

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी

पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ २

उत्पाता बहवस्तत्र निपेतुर्जायमानयोः

दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः ३

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः

सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः ४

ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः

उन्मूलयन्नगपतीन्वात्यानीको रजोध्वजः ५

उद्धसत्तडिदम्भोद घटया नष्टभागणे

व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ६

चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः

सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः ७

मुहुः परिधयोऽभूवन्सराह्वोः शशिसूर्ययोः

निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ८

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्

सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः ९

सङ्गीतवद्रो दनवदुन्नमय्य शिरोधराम्

व्यमुञ्चन्विविधा वाचो ग्रामसिंहास्ततस्ततः १०

खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्

खार्काररभसा मत्ताः पर्यधावन्वरूथशः ११

रुदन्तो रासभत्रस्ता नीडादुदपतन्खगाः

घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत १२

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः

व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् १३

ग्रहान्पुण्यतमानन्ये भगणांश्चापि दीपिताः

अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् १४

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः

ब्रह्मुत्रानृते भीता मेनिरे विश्वसम्प्लवम् १५

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ

ववृधातेऽश्मसारेण कायेनाद्रि पती इव १६

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ

गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः १७

प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत

तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः १८

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च

वशे सपालान्लोकांस्त्रीनकुतोमृत्युरुद्धतः १९

हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्

गदापाणिर्दिवं यातो युयुत्सुर्मृगयन्रणम् २०

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्

वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् २१

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्

भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः २२

स वै तिरोहितान्दृष्ट्वा महसा स्वेन दैत्यराट्

सेन्द्रा न्देवगणान्क्षीबानपश्यन्व्यनदद्भृशम् २३

ततो निवृत्तः क्रीडिष्यन्गम्भीरं भीमनिस्वनम्

विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः २४

तस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः

अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः २५

स वर्षपूगानुदधौ महाबलश्चरन्महोर्मीञ्छ्वसनेरितान्मुहुः

मौर्व्याभिजघ्ने गदया विभावरीमासेदिवांस्तात पुरीं प्रचेतसः २६

तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम्

स्मयन्प्रलब्धुं प्रणिपत्य नीचवज्जगाद मे देह्यधिराज संयुगम् २७

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम्

विजित्य लोकेऽखिलदैत्यदानवान्यद्रा जसूयेन पुरायजत्प्रभो २८

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः

रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् २९

पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम्

आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ३०

तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतः

यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः