શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोदशोऽध्यायः

श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप

भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः १

विदुर उवाच

स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने २

चरितं तस्य राजर्षेरादिराजस्य सत्तम

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ३

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः

तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ४

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम्

प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ५

मैत्रेय उवाच

यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः

प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ६

त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता

तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ७

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु

यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः ८

ब्रह्मोवाच

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर

यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ९

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ

शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः १०

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः

उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ११

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति १२

येषां न तुष्टो भगवान्यज्ञलिङ्गो जनार्दनः

तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् १३

मनुरुवाच

आदेशेऽहं भगवतो वर्तेयामीवसूदन

स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो १४

यदोकः सर्वभूतानां मही मग्ना महाम्भसि

अस्या उद्धरणे यत्नो देव देव्या विधीयताम् १५

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् १६

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः

यस्याहं हृदयादासं स ईशो विदधातु मे १७

इत्यभिध्यायतो नासा विवरात्सहसानघ

वराहतोको निरगादङ्गुष्ठपरिमाणकः १८

तस्याभिपश्यतः खस्थः क्षणेन किल भारत

गजमात्रः प्रववृधे तदद्भुतमभून्महत् १९

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह

दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा २०

किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम्

अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् २१

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः २२

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः

भगवान्यज्ञपुरुषो जगर्जागेन्द्र सन्निभः २३

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्

स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः २४

निशम्य ते घर्घतिं स्वखेद क्षयिष्णु मायामयसूकरस्य

जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म २५

तेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्

विनद्य भूयो विबुधोदयाय गजेन्द्र लीलो जलमाविवेश २६

उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन्खररोमशत्वक्

खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः २७

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्क्रोडापदेशः स्वयमध्वराङ्गः

करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान्गृणतोऽविशत्कम् २८

स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान्

उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति २९

खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम्

ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ३०

पातालमूलेश्वरभोगसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः

यस्योपमानो न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ३१

स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः

तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः ३२

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि

तद्र क्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ३३

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम् ३४

ऋषय ऊचुः

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः

यद्रो मगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते ३५

रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्

छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ३६

स्रक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ३७

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सत्यावसथ्यं चितयोऽसवो हि ते ३८

सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः

सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ३९

नमो नमस्तेऽखिलमन्त्रदेवता द्र व्याय सर्वक्रतवे क्रियात्मने

वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः ४०

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा

यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्र स्य सपत्रपद्मिनी ४१

त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते

चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्र स्य यथैव विभ्रमः ४२

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता

विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ४३

कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम्

न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ४४

विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम्

सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः ४५

स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः

यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ४६

मैत्रेय उवाच

इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभिः

सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ४७

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः

रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः ४८

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां! कथनीयमायिनः

शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति ४९

तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः

अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम् ५०

को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम्

आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम् ५१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णने त्रयोदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः