શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

तृतीयः स्कन्धः

 

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

श्रीशुक उवाच

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान्किल

क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् १

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वः

पौरवेन्द्र गृहं हित्वा प्रविवेशात्मसात्कृतम् २

राजोवाच

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः

कदा वा सहसंवाद एतद्वर्णय नः प्रभो ३

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः

तस्मिन्वरीयसि प्रश्नः साधुवादोपबृंहितः ४

सूत उवाच

स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता

प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ५

श्रीशुक उवाच

यदा तु राजा स्वसुतानसाधून्पुष्णन्न धर्मेण विनष्टदृष्टिः

भ्रातुर्यविष्ठस्य सुतान्विबन्धून्प्रवेश्य लाक्षाभवने ददाह ६

यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम्

न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ७

द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य

न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रोः ८

यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः

न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः ९

यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन

अथाह तन्मन्त्रदृशां वरीयान्यन्मन्त्रिणो वैदुरिकं वदन्ति १०

अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः

सहानुजो यत्र वृकोदराहिः श्वसन्रुषा यत्त्वमलं बिभेषि ११

पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान्सक्षितिदेवदेवः

आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः १२

स एष दोषः पुरुषद्विडास्ते गृहान्प्रविष्टो यमपत्यमत्या

पुष्णासि कृष्णाद्विमुखो गतश्रीस्त्यजाश्वशैवं कुलकौशलाय १३

इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण

असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन १४

क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः

तस्मिन्प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः १५

स्वयं धनुर्द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितोऽपि

स इत्थमत्युल्बणकर्णबाणैर्गतव्यथोऽयादुरु मानयानः १६

स निर्गतः कौरवपुण्यलब्धो गजाह्वयात्तीर्थपदः पदानि

अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यामधिष्ठितो यानि सहस्रमूर्तिः १७

पुरेषु पुण्योपवनाद्रि कुञ्जेष्वपङ्कतोयेषु सरित्सरःसु

अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः १८

गां पर्यटन्मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः

अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि १९

इत्थं व्रजन्भारतमेव वर्षं कालेन यावद्गतवान्प्रभासम्

तावच्छशास क्षितिमेक चक्राम्लेकातपत्रामजितेन पार्थः २०

तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम्

संस्पर्धया दग्धमथानुशोचन्सरस्वतीं प्रत्यगियाय तूष्णीम् २१

तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः

तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे २२

अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः

प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति २३

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान्कुरुजाङ्गलांश्च

कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श २४

स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्रात्तनयं प्रतीतम्

आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् २५

कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ

आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे २६

कच्चित्कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः

यो वै स्वस्णां पितृवद्ददाति वरान्वदान्यो वरतर्पणेन २७

कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः

यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान्स्मरमादिसर्गे २८

कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते

यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् २९

कच्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः

असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ३०

क्षेमं स कच्चिद्युयुधान आस्ते यः फाल्गुनाल्लब्धधनूरहस्यः

लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ३१

कच्चिद्बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः

यः कृष्णपादाङ्कितमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः ३२

कच्चिच्छिवं देवकभोजपुत्र्! या विष्णुप्रजाया इव देवमातुः

या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ३३

अपिस्विदास्ते भगवान्सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः

यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ३४

अपिस्विदन्ये च निजात्मदैवमनन्यवृत्त्या समनुव्रता ये

हृदीकसत्यात्मजचारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य ३५

अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम्

दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ३६

किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत्

यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ३७

कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते

अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ३८

यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव

रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ३९

अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन

यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ४०

सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः

निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान्समनुव्रतेन ४१

सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः

नान्योपलक्ष्यः पदवीं प्रसादाच्चरामि पश्यन्गतविस्मयोऽत्र ४२

नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः

वधात्प्रपन्नार्तिजिहीर्षयेशोऽप्युपैक्षताघं भगवान्कुरूणाम् ४३

अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम्

नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ४४

तस्य प्रपन्नाखिललोकपानामवस्थितानामनुशासने स्वे

अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः