શ્રીમદ્‌ભાગવતપુરાણ

अथ तृतीयोऽध्यायः

श्रीशुक उवाच

एवमेतन्निगदितं पृष्टवान्यद्भवान्मम

नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् १

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम्

इन्द्र मिन्द्रि यकामस्तु प्रजाकामः प्रजापतीन् २

देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्

वसुकामो वसून्रुद्रा न्वीर्यकामोऽथ वीर्यवान् ३

अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्

विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम् ४

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्

प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ५

रूपाभिकामो गन्धर्वान्स्त्रीकामोऽप्सर उर्वशीम्

आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ६

यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम्

विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ७

धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन्पित्न्यजेत्

रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् ८

राज्यकामो मनून्देवान्निरृतिं त्वभिचरन्यजेत्

कामकामो यजेत्सोममकामः पुरुषं परम् ९

अकामः सर्वकामो वा मोक्षकाम उदारधीः

तीव्रेण भक्तियोगेन यजेत पुरुषं परम् १०

एतावानेव यजतामिह निःश्रेयसोदयः

भगवत्यचलो भावो यद्भागवतसङ्गतः ११

ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम्

आत्मप्रसाद उत यत्र गुणेष्वसङ्गः

कैवल्यसम्मतपथस्त्वथ भक्तियोगः

को निर्वृतो हरिकथासु रतिं न कुर्यात् १२

शौनक उवाच

इत्यभिव्याहृतं राजा निशम्य भरतर्षभः

किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम् १३

एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम्

कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् १४

स वै भागवतो राजा पाण्डवेयो महारथः

बालक्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे १५

वैयासकिश्च भगवान्वासुदेवपरायणः

उरुगायगुणोदाराः सतां स्युर्हि समागमे १६

आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ

तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया १७

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत

न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे १८

श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः

न यत्कर्णपथोपेतो जातु नाम गदाग्रजः १९

बिले बतोरुक्रमविक्रमान्ये न शृण्वतः कर्णपुटे नरस्य

जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः २०

भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम्

शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा २१

बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये

पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ २२

जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु

श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् २३

तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः

न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः २४

अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः

यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः २५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः ३

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः