☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चमोऽध्यायः

श्रीशुक उवाच

अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान्हरिः

यस्य प्रसादजो ब्रह्मा रुद्रः! क्रोधसमुद्भवः १

त्वं तु राजन्मरिष्येति पशुबुद्धिमिमां जहि

न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि २

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान्

बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो यथानलः ३

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम्

यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ४

घटे भिन्ने घटाकाश आकाशः स्याद्यथा पुरा

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ५

मनः सृजति वै देहान्गुणान्कर्माणि चात्मनः

तन्मनः सृजते माया ततो जीवस्य संसृतिः ६

स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते

तावद्दीपस्य दीपत्वमेवं देहकृतो भवः

रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ७

न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयोः परः

आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ८

एवमात्मानमात्मस्थमात्मनैवामृश प्रभो

बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ९

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः

मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् १०

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम्

एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ११

दशन्तं तक्षकं पादे लेलिहानं विषाननैः

न द्र क्ष्यसि शरीरं च विश्वं च पृथगात्मनः १२

एतत्ते कथितं तात यदात्मा पृष्टवान्नृप

हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि १३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे पञ्चमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः