☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ तृतीयोऽध्यायः

श्रीशुक उवाच

दृष्ट्वात्मनि जये व्यग्रान्नृपान्हसति भूरियम्

अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः १

काम एष नरेन्द्रा णां मोघः स्याद्विदुषामपि

येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः २

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः

ततः सचिवपौराप्त करीन्द्रा नस्य कण्टकान् ३

एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम्

इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ४

समुद्रा वरणां जित्वा मां विशन्त्यब्धिमोजसा

कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ५

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह

गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ६

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः

जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ७

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः

स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ८

पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः

मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ९

तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः

भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः १०

हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः

नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ११

अन्ये च बहवो दैत्या राजानो ये महेश्वराः

सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः १२

ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः

कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो १३

कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम्

विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् १४

यस्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः

तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः १५

श्रीराजोवाच

केनोपायेन भगवन्कलेर्दोषान्कलौ जनाः

विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने १६

युगानि युगधर्मांश्च मानं प्रलयकल्पयोः

कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः १७

श्रीशुक उवाच

कृते प्रवर्तते धर्मश्चतुषत्तज्जनैर्धृतः

सत्यं दया तपो दानमिति पादा विभोर्नृप १८

सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः

आत्मारामाः समदृशः प्रायशः श्रमणा जनाः १९

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः

अधर्मपादैरनृत हिंषासन्तोषविग्रहैः २०

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः

त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप २१

तपःसत्यदयादानेष्वर्धं ह्रस्वति द्वापरे

हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः २२

यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः

आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः २३

कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभिः

एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति २४

तस्मिन्लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः

दुर्भगा भूरितर्षाश्च शूद्र दासोत्तराः प्रजाः २५

सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः

कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि २६

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रि याणि च

तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः २७

यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम्

तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् २८

यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः

कर्मणां चापि काम्यानां द्वापरं तद्र जस्तमः २९

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम्

शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ३०

तस्मात्क्षुद्र दृशो मर्त्याः क्षुद्र भाग्या महाशनाः

कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ३१

दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः

राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ३२

अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिनः

तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ३३

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः

शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः ३४

पणयिष्यन्ति वै क्षुद्राः! किराटाः कूटकारिणः

अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ३५

पतिं त्यक्ष्यन्ति निर्द्र व्यं भृत्या अप्यखिलोत्तमम्

भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ३६

पितृभ्रातृसुहृज्ज्ञातीन्हित्वा सौरतसौहृदाः

ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ३७

शूद्राः! प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः

धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ३८

नित्यं उद्विग्नमनसो दुर्भिक्षकरकर्शिताः

निरन्ने भूतले राजननावृष्टिभयातुराः ३९

वासोऽन्नपानशयन व्यवायस्नानभूषणैः

हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ४०

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः

त्यक्ष्यन्ति च प्रियान्प्राणान्हनिष्यन्ति स्वकानपि ४१

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि

पुत्रान्भार्यां च कुलजां क्षुद्राः! शिश्नोदरंभराः ४२

कलौ न राजन्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम्

प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ४३

यन्नामधेयं म्रियमाण आतुरः पतन्स्खलन्वा विवशो गृणन्पुमान्

विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ४४

पुंसां कलिकृतान्दोषान्द्र व्यदेशात्मसम्भवान्

सर्वान्हरति चित्तस्थो भगवान्पुरुषोत्तमः ४५

श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा

नृणां धुनोति भगवान्हृत्स्थो जन्मायुताशुभम् ४६

यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम्

एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ४७

विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः

नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ४८

तस्मात्सर्वात्मना राजन्हृदिस्थं कुरु केशवम्

म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ४९

म्रियमाणैरभिध्येयो भगवान्परमेश्वरः

आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः ५०

कलेर्दोषनिधे राजन्नस्ति ह्येको महान्गुणः

कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ५१

कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः

द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ५२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः

 

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः