☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टमोऽध्यायः

श्रीब्राह्मण उवाच

सुखमैन्द्रि यकं राजन्स्वर्गे नरक एव च

देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः १

ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा

यदृच्छयैवापतितं ग्रसेदाजगरोऽक्रियः २

शयीताहानि भूरीणि निराहारोऽनुपक्रमः

यदि नोपनयेद्ग्रासो महाहिरिव दिष्टभुक् ३

ओजःसहोबलयुतं बिभ्रद्देहमकर्मकम्

शयानो वीतनिद्र श्च नेहेतेन्द्रि यवानपि ४

मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः

अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ५

समृद्धकामो हीनो वा नारायणपरो मुनिः

नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ६

दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रि यः

प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ७

योषिद्धिरण्याभरणाम्बरादि द्र व्येषु मायारचितेषु मूढः

प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ८

स्तोकं स्तोकं ग्रसेद्ग्रासं देहो वर्तेत यावता

गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः ९

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः

सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः १०

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम्

पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ११

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः

मक्षिका इव सङ्गृह्णन्सह तेन विनश्यति १२

पदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि

स्पृशन्करीव बध्येत करिण्या अङ्गसङ्गतः १३

नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः

बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा १४

न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम्

भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु १५

सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः

मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् १६

ग्राम्यगीतं न शृणुयाद्यतिर्वनचरः क्वचित्

शिक्षेत हरिणाद्बद्धान्मृगयोर्गीतमोहितात् १७

नृत्यवादित्रगीतानि जुषन्ग्राम्याणि योषिताम्

आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीसुतः १८

जिह्वयातिप्रमाथिन्या जनो रसविमोहितः

मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा १९

इन्द्रि याणि जयन्त्याशु निराहारा मनीषिणः

वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते २०

तावज्जितेन्द्रि यो न स्याद्विजितान्येन्द्रि यः पुमान्

न जयेद्र सनं यावज्जितं सर्वं जिते रसे २१

पिङ्गला नाम वेश्यासीद्विदेहनगरे पुरा

तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन २२

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती

अभूत्काले बहिर्द्वारे बिभ्रती रूपमुत्तमम् २३

मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ

तान्शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुकी २४

आगतेष्वपयातेषु सा सङ्केतोपजीविनी

अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः २५

एवं दुराशया ध्वस्त निद्रा द्वार्यवलम्बती

निर्गच्छन्ती प्रविशती निशीथं समपद्यत २६

तस्या वित्ताशया शुष्यद् वक्त्राया दीनचेतसः

निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः २७

तस्या निर्विण्णचित्ताया गीतं शृणु यथा मम

निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः २८

न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति

यथा विज्ञानरहितो मनुजो ममतां नृप २९

पिङ्गलोवाच

अहो मे मोहविततिं पश्यताविजितात्मनः

या कान्तादसतः कामं कामये येन बालिशा ३०

सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय

अकामदं दुःखभयाधिशोक मोहप्रदं तुच्छमहं भजेऽज्ञा ३१

अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया

स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्क्रीतेन वित्तं रतिमात्मनेच्छती ३२

यदस्थिभिर्निर्मितवंशवंस्य

स्थूणं त्वचा रोमनखैः पिनद्धम्

क्षरन्नवद्वारमगारमेतद्

विण्मूत्रपूर्णं मदुपैति कान्या ३३

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः

यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ३४

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम्

तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ३५

कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः

आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ३६

नूनं मे भगवान्प्रीतो विष्णुः केनापि कर्मणा

निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ३७

मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः

येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ३८

तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः

त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ३९

सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती

विहराम्यमुनैवाहमात्मना रमणेन वै ४०

संसारकूपे पतितं विषयैर्मुषितेक्षणम्

ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ४१

आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात्

अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् ४२

श्रीब्राह्मण उवाच

एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम्

छित्त्वोपशममास्थाय शय्यामुपविवेश सा ४३

आशा हि परमं दुःखं नैराश्यं परमं सुखम्

यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ४४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धेऽष्टमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः