શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तमोऽध्यायः

श्रीभगवानुवाच

यदात्थ मां महाभाग तच्चिकीर्षितमेव मे

ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः १

मया निष्पादितं ह्यत्र देवकार्यमशेषतः

यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः २

कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात्

समुद्रः! सप्तमे ह्येनां पुरीं च प्लावयिष्यति ३

यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः

भविष्यत्यचिरात्साधो कलिनापि निराकृतः ४

न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले

जनोऽभद्र रुचिर्भद्र भविष्यति कलौ युगे ५

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु

मय्यावेश्य मनः संयक्समदृग्विचरस्व गाम् ६

यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः

नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ७

पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक्

कर्माकर्मविकर्मेति गुणदोषधियो भिदा ८

तस्माद्युक्तेन्द्रि यग्रामो युक्तचित्त इदम्जगत्

आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ९

ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम्

अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे १०

दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते

गुणबुद्ध्या च विहितं न करोति यथार्भकः ११

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः

पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः १२

श्रीशुक उवाच

इत्यादिष्टो भगवता महाभागवतो नृप

उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् १३

श्रीउद्धव उवाच

योगेश योगविन्यास योगात्मन्योगसम्भव

निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः १४

त्यागोऽयं दुष्करो भूमन्कामानां विषयात्मभिः

सुतरां त्वयि सर्वात्मन्नभक्तैइ!ति मे मतिः १५

सोऽहं ममाहमिति मूढमतिर्विगाढस्

त्वन्मायया विरचितात्मनि सानुबन्धे

तत्त्वञ्जसा निगदितं भवता यथाहं

संसाधयामि भगवन्ननुशाधि भृत्यम् १६

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं

वक्तारमीश विबुधेष्वपि नानुचक्षे

सर्वे विमोहितधियस्तव माययेमे

ब्रह्मादयस्तनुभृतो बहिरर्थभावाः १७

तस्माद्भवन्तमनवद्यमनन्तपारं

सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम्

निर्विण्णधीरहमु हे वृजिनाभितप्तो

नारायणं नरसखं शरणं प्रपद्ये १८

श्रीभगवानुवाच

प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः

समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् १९

आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः

यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते २०

पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः

आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् २१

एकद्वित्रिचतुस्पादो बहुपादस्तथापदः

बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया २२

अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम्

गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः २३

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

अवधूतस्य संवादं यदोरमिततेजसः २४

अवधूतं द्वियं कञ्चिच्चरन्तमकुतोभयम्

कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् २५

श्रीयदुरुवाच

कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा

यामासाद्य भवाल्लोकं विद्वांश्चरति बालवत् २६

प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः

हेतुनैव समीहन्त आयुषो यशसः श्रियः २७

त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः

न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् २८

जनेषु दह्यमानेषु कामलोभदवाग्निना

न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः २९

त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्

ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ३०

श्रीभगवानुवाच

यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा

पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ३१

श्रीब्राह्मण उवाच

सन्ति मे गुरवो राजन्बहवो बुद्ध्युपश्रिताः

यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु ३२

पृथिवी वायुराकाशमापोऽग्निश्चन्द्र मा रविः

कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ३३

मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः

कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ३४

एते मे गुरवो राजन्चतुर्विंशतिराश्रिताः

शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ३५

यतो यदनुशिक्षामि यथा वा नाहुषात्मज

तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ३६

भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः

तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ३७

शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः

साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ३८

प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रि यप्रियैः

ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ३९

विषयेष्वाविशन्योगी नानाधर्मेषु सर्वतः

गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ४०

पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः

गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ४१

अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन

व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् ४२

तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः

न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ४३

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम्

मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ४४

तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः

सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ४५

क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम्

भुङ्क्ते सर्वत्र दातृणां दहन्प्रागुत्तराशुभम् ४६

स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः

प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि ४७

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः

कलानामिव चन्द्र स्य कालेनाव्यक्तवर्त्मना ४८

कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ

नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ४९

गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति

न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ५०

बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः

लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ५१

नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित्

कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः ५२

कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ

कपोत्या भार्यया सार्धमुवास कतिचित्समाः ५३

कपोतौ स्नेहगुणित हृदयौ गृहधर्मिणौ

दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ५४

शय्यासनाटनस्थान वार्ताक्रीडाशनादिकम्

मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ५५

यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता

तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रि यः ५६

कपोती प्रथमं गर्भं गृह्णन्ती काल आगते

अण्डानि सुषुवे नीडे स्तपत्युः सन्निधौ सती ५७

तेषु काले व्यजायन्त रचितावयवा हरेः

शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ५८

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ

शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ५९

तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः

प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ६०

स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया

विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः ६१

एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ

परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ६२

दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः

जगृहे जालमातत्य चरतः स्वालयान्तिके ६३

कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ

गतौ पोषणमादाय स्वनीडमुपजग्मतुः ६४

कपोती स्वात्मजान्वीक्ष्य बालकान्जालसम्वृतान्

तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ६५

सासकृत्स्नेहगुतिआ! दीनचित्ताजमायया

स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः ६६

कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान्

भार्यां चात्मसमां दीनो विललापातिदुःखितः ६७

अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः

अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ६८

अनुरूपानुकूला च यस्य मे पतिदेवता

शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ६९

सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः

जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ७०

तांस्तथैवावृतान्शिग्भिर्मृत्युग्रस्तान्विचेष्टतः

स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ७१

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम्

कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् ७२

एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत्

पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति ७३

यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम्

गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ७४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे सप्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः