☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथैकत्रिंशोऽध्यायः

श्रीशुक उवाच

अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः

महेन्द्र प्रमुखा देवा मुनयः सप्रजेश्वराः १

पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः

चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः २

द्र ष्टुकामा भगवतो निर्याणं परमोत्सुकाः

गायन्तश्च गृणन्तश्च शौरेः कर्माणि जन्म च ३

ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः

कुर्वन्तः सङ्कुलं राजन्भक्त्या परमया युताः ४

भगवान्पितामहं वीक्ष्य विभूतीरात्मनो विभुः

संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ५

लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम्

योगधारणयाग्नेय्या दग्ध्वा धामाविशत्स्वकम् ६

दिवि दुन्दुभयो नेदुः पेतुः सुमनसश्च खात्

सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ७

देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि

अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ८

सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्रमण्डलम्

गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः ९

ब्रह्मरुद्रा दयस्ते तु दृष्ट्वा योगगतिं हरेः

विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययुस्तदा १०

राजन्परस्य तनुभृज्जननाप्ययेहा

मायाविडम्बनमवेहि यथा नटस्य

सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते

संहृत्य चात्ममहिनोपरतः स आस्ते ११

मर्त्येन यो गुरुसुतं यमलोकनीतं

त्वां चानयच्छरणदः परमास्त्रदग्धम्

जिग्येऽन्तकान्तकमपीशमसावनीशः

किं स्वावने स्वरनयन्मृगयुं सदेहम् १२

तथाप्यशेषस्थितिसम्भवाप्ययेष्व्

अनन्यहेतुर्यदशेषशक्तिधृक्

नैच्छत्प्रणेतुं वपुरत्र शेषितं

मर्त्येन किं स्वस्थगतिं प्रदर्शयन् १३

य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम्

प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम् १४

दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः

पतित्वा चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः १५

कथयामास निधनं वृष्णीनां कृत्स्नशो नृप

तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः १६

तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः

व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् १७

देवकी रोहिणी चैव वसुदेवस्तथा सुतौ

कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम् १८

प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः

उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः १९

रामपत्न्यश्च तद्देहमुपगुह्याग्निमाविशन्

वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन्हरेः स्नुषाः

कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्यास्तदात्मिकाः २०

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः

आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः २१

बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम्

हतानां कारयामास यथावदनुपूर्वशः २२

द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत्क्षणात्

वर्जयित्वा महाराज श्रीमद्भगवदालयम् २३

नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः

स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् २४

स्त्रीबालवृद्धानादाय हतशेषान्धनञ्जयः

इन्द्र प्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् २५

श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः

त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् २६

य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च

कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते २७

इत्थं हरेर्भगवतो रुचिरावतार

वीर्याणि बालचरितानि च शन्तमानि

अन्यत्र चेह च श्रुतानि गृणन्मनुष्यो

भक्तिं परां परमहंसगतौ लभेत २८

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामेकादशस्कन्धे एकत्रिंशोऽध्यायः

इत्येकादशस्कन्धः समाप्तः

हरिः ॐ तत्सत्

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः