શ્રીમદ્‌ભાગવતપુરાણ

अथैकोनत्रिंशोऽध्यायः

श्रीउद्धव उवाच

सुदुस्तरामिमां मन्ये योगचर्यामनात्मनः

यथाञ्जसा पुमान्सिद्ध्येत्तन्मे ब्रूह्यञ्जसाच्युत १

प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः

विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः २

अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन

सुखं नु विश्वेश्वर योगकर्मभिस्त्वन्माययामी विहता न मानिनः ३

किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेसु यदात्मसात्त्वम्

योऽरोचयत्सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ४

तं त्वाखिलात्मदयितेश्वरमाश्रितानां

सर्वार्थदं स्वकृतविद्विसृजेत को नु

को वा भजेत्किमपि विस्मृतयेऽनु भूत्यै

किं वा भवेन्न तव पादरजोजुषां नः ५

नैवोपयन्त्यपचितिं कवयस्तवेश

ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः

योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्न्

आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ६

श्रीशुक उवाच

इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः

गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ७

श्रीभगवानुवाच

हन्त ते कथयिष्यामि मम धर्मान्सुमङ्गलान्

यान्श्रद्धयाचरन्मर्त्यो मृत्युं जयति दुर्जयम् ८

कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्

मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ९

देशान्पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्

देवासुरमनुष्येषु मद्भक्ताचरितानि च १०

पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवान्

कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः ११

मामेव सर्वभूतेषु बहिरन्तरपावृतम्

ईक्षेतात्मनि चात्मानं यथा खममलाशयः १२

इति सर्वाणि भूतानि मद्भावेन महाद्युते

सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः १३

ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके

अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः १४

नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात्

स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि १५

विसृज्य स्मयमानान्स्वान्दृशं व्रीडां च दैहिकीम्

प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम् १६

यावत्सर्वेषु भूतेषु मद्भावो नोपजायते

तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः १७

सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया

परिपश्यन्नुपरमेत्सर्वतो मुइतसंशयः १८

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम

मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः १९

न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि

मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः २०

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत्

तदायासो निरर्थः स्याद्भयादेरिव सत्तम २१

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम्

यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् २२

एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः

समासव्यासविधिना देवानामपि दुर्गमः २३

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत्

एतद्विज्ञाय मुच्येत पुरुषो नष्टंशयः २४

सुविविक्तं तव प्रश्नं मयैतदपि धारयेत्

सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति २५

य एतन्मम भक्तेषु सम्प्रदद्यात्सुपुष्कलम्

तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना २६

य एतत्समधीयीत पवित्रं परमं शुचि

स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् २७

य एतच्छ्रद्धया नित्यमव्यग्रः शृणुयान्नरः

मयि भक्तिं परां कुर्वन्कर्मभिर्न स बध्यते २८

अप्युद्धव त्वया ब्रह्म सखे समवधारितम्

अपि ते विगतो मोहः शोकश्चासौ मनोभवः २९

नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च

अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ३०

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च

साधवे शुचये ब्रूयाद्भक्तिः स्याच्छूद्र योषिताम् ३१

नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते

पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ३२

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे

यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ३३

मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे

तदामृतत्वं प्रतिपद्यानो मयात्मभूयाय च कल्पते वै ३४

श्रीशुक उवाच

स एवमादर्शितयोगमार्गस्तदोत्तमःश्लोकवचो निशम्य

बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ३५

विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन्बहुमन्यमानः

कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ३६

श्रीउद्धव उवाच

विद्रा वितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात्

विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य ३७

प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः

हित्वा कृतज्ञस्तव पादमूलं कोऽन्यं समीयाच्छरणं त्वदीयम् ३८

वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु

प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ३९

नमोऽस्तु ते महायोगिन्प्रपन्नमनुशाधि माम्

यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ४०

श्रीभगवानुवाच

गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम्

तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ४१

ईक्षयालकनन्दाया विधूताशेषकल्मषः

वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ४२

तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रि यः

शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ४३

मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन्

मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव

अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ४४

श्रीशुक उवाच

स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः

शिरो निधायाश्रुकलाभिरार्द्र धीर्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ४५

सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः

कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन्नमस्कृत्य ययौ पुनः पुनः ४६

ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम्

यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद्गतिम् ४७

य एतदानन्दसमुद्र सम्भृतं ज्ञानामृतं भागवताय भाषितम्

कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयासेव्य जगद्विमुच्यते ४८

भवभयमपहन्तुं ज्ञानविज्ञानसारं

निगमकृदुपजह्रे भृङ्गवद्वेदसारम्

अमृतमुदधितश्चापाययद्भृत्यवर्गान्

पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनत्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः