☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टाविंशोऽध्यायः

श्रीभगवानुवाच

परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत्

विश्वमेकामकं पश्यन्प्रकृत्या पुरुषेण च १

परस्वभावकर्माणि यः प्रशंसति निन्दति

स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशतः २

तैजसे निद्र यापन्ने पिण्डस्थो नष्टचेतनः

मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थदृक्पुमान् ३

किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत्

वाचोदितं तदनृतं मनसा ध्यातमेव च ४

छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः

एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ५

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः

त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ६

तस्मान्न ह्यात्मनोऽन्यस्मादन्यो भावो निरूपितः

निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि

इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ७

एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम्

न निन्दति न च स्तौति लोके चरति सूर्यवत् ८

प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा

आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ९

श्रीउद्धव उवाच

नैवात्मनो न देहस्य संसृतिर्द्र ष्टृदृश्ययोः

अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते १०

आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः

अग्निवद्दारुवदचिद्देहः कस्येह संसृतिः ११

श्रीभगवानुवाच

यावद्देहेन्द्रि यप्राणैरात्मनः सन्निकर्षणम्

संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः १२

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा १३

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते १४

शोकहर्षभयक्रोध लोभमोहस्पृहादयः

अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः १५

देहेन्द्रि यप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः

सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः १६

अमूलमेतद्बहुरूपरूपितं मनोवचःप्राणशरीरकर्म

ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः १७

ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम्

आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये १८

यथा हिरण्यं स्वकृतं पुरस्तात्पश्चाच्च सर्वस्य हिरण्मयस्य

तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् १९

विज्ञानमेतत्त्रियवस्थमङ्ग गुणत्रयं कारणकर्यकर्तृ

समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् २०

न यत्पुरस्तादुत यन्न पश्चान्मध्ये च तन्न व्यपदेशमात्रम्

भूतं प्रसिद्धं च परेण यद्यत्तदेव तत्स्यादिति मे मनीषा २१

अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एसः

ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रि यार्थात्मविकारचित्रम् २२

एवं स्फुतं ब्रह्मविवेकहेतुभिः

परापवादेन विशारदेन

छित्त्वात्मसन्देहमुपारमेत

स्वानन्दतुष्टोऽखिलकामुकेभ्यः २३

नात्मा वपुः पार्थिवमिन्द्रि याणि देवा ह्यसुर्वायुर्जलम्हुताशः

मनोऽन्नमात्रं धिषणा च सत्त्वमहङ्कृतिः खं क्षितिरर्थसाम्यम् २४

समाहितैः कः करणैर्गुणात्मभिर्

गुणो भवेन्मत्सुविविक्तधाम्नः

विक्षिप्यमाणैरुत किं नु दूषणं

घनैरुपेतैर्विगतै रवेः किम् २५

यथा नभो वाय्वनलाम्बुभूगुणैर्

गतागतैर्वर्तुगुणैर्न सज्जते

तथाक्षरं सत्त्वरजस्तमोमलैर्

अहंमतेः संसृतिहेतुभिः परम् २६

तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत्

मद्भक्तियोगेन दृढेन यावद्र जो निरस्येत मनःकषायः २७

यथामयोऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन्

एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् २८

कुयोगिनो ये विहितान्तरायैर्मनुष्यभूतैस्त्रिदशोपसृष्टैः

ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् २९

करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात्

न तत्र विद्वान्प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ३०

तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम्

स्वभावमन्यत्किमपीहमानमात्मानमात्मस्थमतिर्न वेद ३१

यदि स्म पश्यत्यसदिन्द्रि यार्थं नानानुमानेन विरुद्धमन्यत्

न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ३२

पूर्वं गृहीतं गुणकर्मचित्रमज्ञानमात्मन्यविविक्तमङ्ग

निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृय्य आत्मा ३३

यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद्विधत्ते

एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः ३४

एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः

एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति ३५

एतावानात्मसम्मोहो यद्विकल्पस्तु केवले

आत्मनृते स्वमात्मानमवलम्बो न यस्य हि ३६

यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम्

व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ३७

योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः

उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ३८

योगधारणया कांश्चिदासनैर्धारणान्वितैः

तपोमन्त्रौषधैः कांश्चिदुपसर्गान्विनिर्दहेत् ३९

कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः

योगेश्वरानुवृत्त्या वा हन्यादशुभदान्शनैः ४०

केचिद्देहमिमं धीराः सुकल्पं वयसि स्थिरम्

विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ४१

न हि तत्कुशलादृत्यं तदायासो ह्यपार्थकः

अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः ४२

योगं निषेवतो नित्यं कायश्चेत्कल्पतामियात्

तच्छ्रद्दध्यान्न मतिमान्योगमुत्सृज्य मत्परः ४३

योगचर्यामिमां योगी विचरन्मदपाश्रयः

नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ४४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धेऽष्टाविंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः