☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ षड्विंशोऽध्यायः

श्रीभगवानुवाच

मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः

आनन्दं परमात्मानमात्मस्थं समुपैति माम् १

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया

गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः

वर्तमानोऽपि न पुमान्युज्यतेऽवस्तुभिर्गुणैः २

सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित्

तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ३

ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः

उर्वशीविरहान्मुह्यन्निर्विण्णः शोकसंयमे ४

त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्तवन्नृपः

विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ५

कामानतृप्तोऽनुजुषन्क्षुल्लकान्वर्षयामिनीः

न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ६

ऐल उवाच

अहो मे मोहविस्तारः कामकश्मलचेतसः

देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ७

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया

मूषितो वर्षपूगानां बताहानि गतान्युत ८

अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः

क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ९

सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम्

यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् १०

कुतस्तस्यानुभावः स्यात्तेज ईशत्वमेव वा

योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः ११

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा

किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् १२

स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम्

योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः १३

सेवतो वर्षपूगान्मे उर्वश्या अधरासवम्

न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा १४

पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः

आत्मारामेश्वरमृते भगवन्तमधोक्षजम् १५

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः

मनोगतो महामोहो नापयात्यजितात्मनः १६

किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः

द्र ष्टुः स्वरूपाविदुषो योऽहं यदजितेन्द्रि यः १७

क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः

क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः १८

पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः

किमात्मनः किं सुहृदामिति यो नावसीयते १९

तस्मिन्कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते

अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः २०

त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् २१

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित्

विषयेन्द्रि यसंयोगान्मनः क्षुभ्यति नान्यथा २२

अदृष्टादश्रुताद्भावान्न भाव उपजायते

असम्प्रयुञ्जतः प्राणान्शाम्यति स्तिमितं मनः २३

तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रि यैः

विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् २४

श्रीभगवानुवाच

एवं प्रगायन्नृपदेवदेवः स उर्वशीलोकमथो विहाय

आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञाअनविधूतमोहः २५

ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान्

सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः २६

सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः २७

तेषु नित्यं महाभाग महाभागेषु मत्कथाः

सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् २८

ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः

मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि २९

भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते

मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ३०

यथोपश्रयमाणस्य भगवन्तं विभावसुम्

शीतं भयं तमोऽप्येति साधून्संसेवतस्तथा ३१

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम्

सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ३२

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम्

धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् ३३

सन्तो दिशन्ति चक्षूंसि बहिरर्कः समुत्थितः

देवता बान्धवाः सन्तः सन्त आत्माहमेव च ३४

वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिष्पृहः

मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षड्विंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः