☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्विंशोऽध्यायः

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम्

यद्विज्ञाय पुमान्सद्यो जह्याद्वैकल्पिकं भ्रमम् १

आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम्

यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे २

तन्मायाफलरूपेण केवलं निर्विकल्पितम्

वाङ्मनोऽगोचरं सत्यं द्विधा समभवद्बृहत् ३

तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका

ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ४

तमो रजः सत्त्वमिति प्रकृतेरभवन्गुणाः

मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ५

तेभ्यः समभवत्सूत्रं महान्सूत्रेण संयुतः

ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः ६

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत्

तन्मात्रेन्द्रि यमनसां कारणं चिदचिन्मयः ७

अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रि याणि च

तैजसाद्देवता आसन्नेकादश च वैकृतात् ८

मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः

अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ९

तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ

मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः १०

सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात्

लोकान्सपालान्विश्वात्मा भूर्भुवः स्वरिति त्रिधा ११

देवानामोक आसीत्स्वर्भूतानां च भुवः पदम्

मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् १२

अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः

त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् १३

योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः

महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः १४

मया कालात्मना धात्रा कर्मयुक्तमिदं जगत्

गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति १५

अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति

सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च १६

यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन्

विकारो व्यवहारार्थो यथा तैजसपार्थिवाः १७

यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम्

आदिरन्तो यदा यस्य तत्सत्यमभिधीयते १८

प्रकृतिर्यस्योपादानमाधारः पुरुषः परः

सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् १९

सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः

महान्गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् २०

विराण्मयासाद्यमानो लोककल्पविकल्पकः

पञ्चत्वाय विशेषाय कल्पते भुवनैः सह २१

अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते

धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते २२

अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे

लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते २३

रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे

अम्बरं शब्दतन्मात्र इ न्द्रि याणि स्वयोनिषु २४

योनिर्वैकारिके सौम्य लीयते मनसीश्वरे

शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः २५

स लीयते महान्स्वेषु गुणेसु गुणवत्तमः

तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये २६

कालो मायामये जीवे जीव आत्मनि मय्यजे

आत्मा केवल आत्मस्थो विकल्पापायलक्षणः २७

एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः

मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः २८

एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः

प्रतिलोमानुलोमाभ्यां परावरदृश मया २९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः