શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टादशोऽध्यायः

श्रीभगवानुवाच

वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा

वन एव वसेच्छान्तस्तृतीयं भागमायुषः १

कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत्

वसीत वल्कलं वासस्तृणपर्णाजिनानि वा २

केशरोमनखश्मश्रु मलानि बिभृयाद्दतः

न धावेदप्सु मज्जेत त्रि कालं स्थण्डिलेशयः ३

ग्रीष्मे तप्येत पञ्चाग्नीन्वर्षास्वासारषाड्जले

आकण्थमग्नः शिशिर एवं वृत्तस्तपश्चरेत् ४

अग्निपक्वं समश्नीयात्कालपक्वमथापि वा

उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ५

स्वयं सञ्चिनुयात्सर्वमात्मनो वृत्तिकारणम्

देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ६

वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान्

न तु श्रौतेन पशुना मां यजेत वनाश्रमी ७

अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत्

चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः ८

एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः

मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ९

यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत्

कामायाल्पीयसे युञ्ज्याद्बालिशः कोऽपरस्ततः १०

यदासौ नियमेऽकल्पो जरया जातवेपथुः

आत्मन्यग्नीन्समारोप्य मच्चित्तोऽग्निं समाविशेत् ११

यदा कर्मविपाकेषु लोकेषु निरयात्मसु

विरागो जायते सम्यङ्न्यस्ताग्निः प्रव्रजेत्ततः १२

इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे

अग्नीन्स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् १३

विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः

विघ्नान्कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात्परम् १४

बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम्

त्यक्तं न दण्डपात्राभ्यामन्यत्किञ्चिदनापदि १५

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम्

सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् १६

मौनानीहानिलायामा दण्डा वाग्देहचेतसाम्

न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद्यतिः १७

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान्वर्जयंश्चरेत्

सप्तागारानसङ्क्लृप्तांस्तुष्येल्लब्धेन तावता १८

बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः

विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् १९

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रि यः

आत्मक्रीड आत्मरत आत्मवान्समदर्शनः २०

विविक्तक्षेमशरणो मद्भावविमलाशयः

आत्मानं चिन्तयेदेकमभेदेन मया मुनिः २१

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया

बन्ध इन्द्रि यविक्षेपो मोक्ष एषां च संयमः २२

तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः

विरक्तः क्षुद्र कामेभ्यो लब्ध्वात्मनि सुखं महत् २३

पुरग्रामव्रजान्सार्थान्भिक्षार्थं प्रविशंश्चरेत्

पुण्यदेशसरिच्छैल वनाश्रमवतीं महीम् २४

वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत्

संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा २५

नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति

असक्तचित्तो विरमेदिहामुत्रचिकीर्षितात् २६

यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम्

सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत् २७

ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः

सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः २८

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत्

वदेदुन्मत्तवद्विद्वान्गोचर्यां नैगमश्चरेत् २९

वेदवादरतो न स्यान्न पाषण्डी न हैतुकः

शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् ३०

नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन

देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ३१

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः

यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ३२

अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित्

लब्ध्वा न हृष्येद्धृतिमानुभयं दैवतन्त्रितम् ३३

आहारार्थं समीहेत युक्तं तत्प्राणधारणम्

तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ३४

यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम्

तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ३५

शौचमाचमनं स्नानं न तु चोदनया चरेत्

अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ३६

न हि तस्य विकल्पाख्या या च मद्वीक्षया हता

आदेहान्तात्क्वचित्ख्यातिस्ततः सम्पद्यते मया ३७

दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान्

अज्ज्ञासितमद्धर्मो मुनिं गुरुमुपव्रजेत् ३८

तावत्परिचरेद्भक्तः श्रद्धावाननसूयकः

यावद्ब्रह्म विजानीयान्मामेव गुरुमादृतः ३९

यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रि यसारथिः

ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ४०

सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा

अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ४१

भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः

गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ४२

ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम्

गृहस्थस्याप्यृतौ गन्तुः सर्वेषां मदुपासनम् ४३

इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक्

सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ४४

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम्

सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ४५

इति स्वधर्मनिर्णिक्त सत्त्वो निर्ज्ञातमद्गतिः

ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति माम् ४६

वर्णाश्रमवतां धर्म एष आचारलक्षणः

स एव मद्भक्तियुतो निःश्रेयसकरः परः ४७

एतत्तेऽभिहितं साधो भवान्पृच्छति यच्च माम्

यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् ४८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धेऽष्टादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः