☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्दशोऽध्यायः

श्रीउद्धव उवाच

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः

तेषां विकल्पप्राधान्यमुताहो एकमुख्यता १

भवतोदाहृतः स्वामिन्भक्तियोगोऽनपेक्षितः

निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः २

श्रीभगवानुवाच

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता

मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ३

तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा

ततो भृग्वादयोऽगृह्णन्सप्त ब्रह्ममहर्षयः ४

तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः

मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ५

किन्देवाः किन्नरा नागा रक्षःकिम्पुरुषादयः

बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ६

याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा

यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ७

एवं प्रकृतिवैचित्र्! याद्भिद्यन्ते मतयो नृणाम्

पारम्पर्येण केषाञ्चित्पाषण्डमतयोऽपरे ८

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ

श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ९

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम्

अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्

केचिद्यज्ञं तपो दानं व्रतानि नियमान्यमान् १०

आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः

दुःखोदर्कास्तमोनिष्ठाः क्षुद्रा मन्दाः शुचार्पिताः ११

मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः

मयात्मना सुखं यत्तत्कुतः स्याद्विषयात्मनाम् १२

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः

मया सन्तुष्टमनसः सर्वाः सुखमया दिशः १३

न पारमेष्ठ्यं न महेन्द्र धिष्ण्यं

न सार्वभौमं न रसाधिपत्यम्

न योगसिद्धीरपुनर्भवं वा

मय्यर्पितात्मेच्छति मद्विनान्यत् १४

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः

न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् १५

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्

अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः १६

निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः

कामैरनालब्धधियो जुषन्ति ते यन्नैरपेक्ष्यं न विदुः सुखं मम १७

बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रि यः

प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते १८

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात्

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः १९

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव

न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता २०

भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम्

भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् २१

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता

मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि २२

कथं विना रोमहर्षं द्र वता चेतसा विना

विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः २३

वाग्गद्गदा द्र वते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च

विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति २४

यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम्

आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् २५

यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः

तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् २६

विषयान्ध्यायतश्चित्तं विषयेषु विषज्जते

मामनुस्मरतश्चित्तं मय्येव प्रविलीयते २७

तस्मादसदभिध्यानं यथा स्वप्नमनोरथम्

हित्वा मयि समाधत्स्व मनो मद्भावभावितम् २८

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान्

क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रि तः २९

न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ३०

श्रीउद्धव उवाच

यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम्

ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ३१

श्रीभगवानुवाच

सम आसन आसीनः समकायो यथासुखम्

हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ३२

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः

विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रि यः ३३

हृद्यविच्छिनमॐकारं घण्टानादं बिसोर्णवत्

प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् ३४

एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत्

दशकृत्वस्त्रिषवणं मासादर्वाग्जितानिलः ३५

हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम्

ध्यात्वोर्ध्वमुखमुन्निद्र मष्टपत्रं सकर्णिकम् ३६

कर्णिकायां न्यसेत्सूर्य सोमाग्नीनुत्तरोत्तरम्

वह्निमध्ये स्मरेद्रू पं ममैतद्ध्यानमङ्गलम् ३७

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम्

सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ३८

समानकर्णविन्यस्त स्फुरन्मकरकुण्डलम्

हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ३९

शङ्खचक्रगदापद्म वनमालाविभूषितम्

नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ४०

द्युमत्किरीटकटक कटिसूत्राङ्गदायुतम्

सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षनम् ४१

सुकुमारमभिध्यायेत्सर्वाङ्गेषु मनो दधत्

इन्द्रि याणीन्द्रि यार्थेभ्यो मनसाकृष्य तन्मनः

बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः ४२

तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत्

नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम् ४३

तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत्

तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ४४

एवं समाहितमतिर्मामेवात्मानमात्मनि

विचष्टे मयि सर्वात्मन्ज्योतिर्ज्योतिषि संयुतम् ४५

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः

संयास्यत्याशु निर्वाणं द्र व्य ज्ञानक्रियाभ्रमः ४६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्दशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः