શ્રીમદ્‌ભાગવતપુરાણ

अथ नवतितमोऽध्यायः

श्रीशुक उवाच

सुखं स्वपुर्यां निवसन्द्वारकायां श्रियः पतिः

सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गैः १

स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः

कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः २

नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः ३

स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः

उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ४

निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः

रेमे षोडशसाहस्र पत्नीनां एकवल्लभः ५

तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु

प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ६

वासितामलतोयेषु कूजद्द्विजकुलेषु च

विजहार विगाह्याम्भो ह्रदिनीषु महोदयः

कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ७

उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान्

वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः ८

सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः

प्रतिषिञ्चन्विचिक्रीडे यक्षीभिर्यक्षराडिव ९

ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः

सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः

कान्तं स्म रेचकजिहीर्षययोपगुह्य

जातस्मरोत्स्मयलसद्वदना विरेजुः १०

कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्

क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः

सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो

रेमे करेणुभिरिवेभपतिः परीतः ११

नटानां नर्तकीनां च गीतवाद्योपजीविनाम्

क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः १२

कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः

नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः १३

ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम्

चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु १४

महिष्य ऊचुः

कुररि विलपसि त्वं वीतनिद्रा न शेषे

स्वपिति जगति रात्र्! यामीश्वरो गुप्तबोधः

वयमिव सखि कच्चिद्गाढनिर्विद्धचेता

नलिननयनहासोदारलीलेक्षितेन १५

नेत्रे निमीलयसि नक्तमदृष्टबन्धुस्

त्वं रोरवीषि करुणं बत चक्रवाकि

दास्यं गत वयमिवाच्युतपादजुष्टां

किं वा स्रजं स्पृहयसे कवरेण वोढुम् १६

भो भोः सदा निष्टनसे उदन्वन्नलब्धनिद्रो ऽधिगतप्रजागरः

किम्वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् १७

त्वं यक्ष्मणा बलवतासि गृहीत इन्दो

क्षीणस्तमो न निजदीधितिभिः क्षिणोषि

कच्चिन्मुकुन्दगदितानि यथा वयं त्वं

विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः १८

किं न्वाचरितमस्माभिर्मलयानिल तेऽप्रियम्

गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् १९

मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्र स्य नूनं

श्रीवत्साङ्कं वयमिव भवान्ध्यायति प्रेमबद्धः

अत्युत्कण्ठः शवलहृदयोऽस्मद्विधो बाष्पधाराः

स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः २०

प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा

करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल २१

न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम्

अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् २२

शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः

सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः

यद्वद्वयं मधुपतेः प्रणयावलोकम्

अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म २३

हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां

दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा

किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं

क्षौद्रा लापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् २४

श्रीशुक उवाच

इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे

क्रियमाणेन माधव्यो लेभिरे परमां गतिम् २५

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः

उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः २६

याः सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभिः

जगद्गुरुं भर्तृबुद्ध्या तासां किम्वर्ण्यते तपः २७

एवं वेदोदितं धर्ममनुतिष्ठन्सतां गतिः

गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् २८

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम्

आसन्षोडशसाहस्रं महिष्यश्च शताधिकम् २९

तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः

रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः ३०

एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान्

यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ३१

तेषामुद्दामवीर्याणामष्टादश महारथाः

आसन्नुदारयशसस्तेषां नामानि मे शृणु ३२

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च

साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ३३

पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः

चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ३४

एतेषामपि राजेन्द्र तनुजानां मधुद्विषः

प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ३५

स रुक्मिणो दुहितरमुपयेमे महारथः

तस्यां ततोऽनिरुद्धोऽभूत्नागायतबलान्वितः ३६

स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः

वज्रस्तस्याभवद्यस्तु मौषलादवशेषितः ३७

प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः

सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः ३८

न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः

अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ३९

यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम्

सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ४०

तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च

आसन्यदुकुलाचार्याः कुमाराणामिति श्रुतम् ४१

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम्

यत्रायुतानामयुत लक्षेणास्ते स आहुकः ४२

देवासुराहवहता दैतेया ये सुदारुणाः

ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ४३

तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले

अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ४४

तेषां प्रमाणं भगवान्प्रभुत्वेनाभवद्धरिः

ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ४५

शय्यासनाटनालाप क्रीडास्नानादिकर्मसु

न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ४६

तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं

विद्विट्स्निग्धाः स्वरूपं ययुरजितपर श्रीर्यदर्थेऽन्ययत्नः

यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः

कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ४७

जयति जननिवासो देवकीजन्मवादो

यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम्

स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन

व्रजपुरवनितानां वर्धयन्कामदेवम् ४८

इत्थं परस्य निजवर्त्मरिरक्षयात्त

लीलातनोस्तदनुरूपविडम्बनानि

कर्माणि कर्मकषणानि यदूत्तमस्य

श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ४९

मर्त्यस्तयानुसवमेधितया मुकुन्द

श्रीमत्कथाश्रवणकीर्तनचिन्तयैति

तद्धाम दुस्तरकृतान्तजवापवर्गं

ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ५०

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः

इति दशमः स्कन्धः समाप्तः

हरिः ॐ तत्सत्

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः