☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ नवमोऽध्यायः

श्रीशुक उवाच

एकदा गृहदासीषु यशोदा नन्दगेहिनी

कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि १

यानि यानीह गीतानि तद्बालचरितानि च

दधिनिर्मन्थने काले स्मरन्ती तान्यगायत २

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ३

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः

गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ४

तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम्

अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते ५

सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनम्

भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ६

उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम्

भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ७

उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम्

हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात्सुतमागमच्छनैः ८

तामात्तयष्टिं प्रसमीक्ष्य सत्वरस्

ततोऽवरुह्यापससार भीतवत्

गोप्यन्वधावन्न यमाप योगिनां

क्षमं प्रवेष्टुं तपसेरितं मनः ९

अन्वञ्चमाना जननी बृहच्चलच् छ्रोणीभराक्रान्तगतिः सुमध्यमा

जवेन विस्रंसितकेशबन्धन च्युतप्रसूनानुगतिः परामृशत् १०

कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना

उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ११

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला

इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा १२

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम्

पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः १३

तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम्

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा १४

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः

द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका १५

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे

तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् १६

एवं स्वगेहदामानि यशोदा सन्दधत्यपि

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् १७

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः

दृष्ट्वा परिश्रमं कृष्णः कृपयासीत्स्वबन्धने १८

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता

स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे १९

नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया

प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् २०

नायं सुखापो भगवान्देहिनां गोपिकासुतः

ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह २१

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः

अद्रा क्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ २२

पुरा नारदशापेन वृक्षतां प्रापितौ मदात्

नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ २३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः