☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ षडशीतितमोऽध्यायः

श्रीराजोवाच

ब्रह्मन्वेदितुमिच्छामः स्वसारां रामकृष्णयोः

यथोपयेमे विजयो या ममासीत्पितामही १

श्रीशुक उवाच

अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः

गतः प्रभासमशृणोन्मातुलेयीं स आत्मनः २

दुर्योधनाय रामस्तां दास्यतीति न चापरे

तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ३

तत्र वै वार्षितान्मासानवात्सीत्स्वार्थसाधकः

पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ४

एकदा गृहमानीय आतिथ्येन निमन्त्र्! य तम्

श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ५

सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम्

प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ६

सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम्

हसन्ती व्रीडितापङ्गी तन्न्यस्तहृदयेक्षणा ७

तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः

न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ८

महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां

जहारानुमतः पित्रोः कृष्णस्य च महारथः ९

रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान्

विद्रा व्य क्रोशतां स्वानां स्वभागं मृगराडिव १०

तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः

गृहीतपादः कृष्णेन सुहृद्भिश्चानुसान्त्वितः ११

प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः

महाधनोपस्करेभ रथाश्वनरयोषितः १२

श्रीशुक उवाच

कृष्णस्यासीद्द्विजश्रेष्ठः श्रुतदेव इति श्रुतः

कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पतः १३

स उवास विदेहेषु मिथिलायां गृहाश्रमी

अनीहयागताहार्य निर्वर्तितनिजक्रियः १४

यात्रामात्रं त्वहरहर्दैवादुपनमत्युत

नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः १५

तथा तद्रा ष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः

मैथिलो निरहम्मान उभावप्यच्युतप्रियौ १६

तयोः प्रसन्नो भगवान्दारुकेणाहृतं रथम्

आरुह्य साकं मुनिइ!र्विदेहान्प्रययौ प्रभुः १७

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः

अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः १८

तत्र तत्र तमायान्तं पौरा जानपदा नृप

उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् १९

आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य

पाञ्चालकुन्तिमधुकेकयकोशलार्णाः

अन्ये च तन्मुखसरोजमुदारहास

स्निग्धेक्षणं नृप पपुर्दृशिभिर्न्र्नार्यः २०

तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः

क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन्

शृण्वन्दिगन्तधवलं स्वयशोऽशुभघ्नं

गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् २१

तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप

अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः २२

दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः

कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन् २३

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम्

मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः २४

न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः

मैथिलः श्रुतदेवश्च युगपत्संहताञ्जली २५

भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया

उभयोराविशद्गेहमुभाभ्यां तदलक्षितः २६

श्रान्तानप्यथ तान्दूराज्जनकः स्वगृहागतान्

आनीतेष्वासनाग्र्येषु सुखासीनान्महामनाः २७

प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः

नत्वा तदङ्घ्रीन्प्रक्षाल्य तदपो लोकपावनीः २८

सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान्

गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः २९

वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान्

पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ३०

श्रीबहुलाश्व उवाच

भवान्हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो

अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ३१

स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान्

यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ३२

को नु त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान्

निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ३३

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह

यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ३४

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे

नारायणाय ऋषये सुशान्तं तप ईयुषे ३५

दिनानि कतिचिद्भूमन्गृहान्नो निवस द्विजैः

समेतः पादरजसा पुनीहीदं निमेः कुलम् ३६

इत्युपामन्त्रितो राज्ञा भगवांल्लोकभावनः

उवास कुर्वन्कल्याणं मिथिलानरयोषिताम् ३७

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा

नत्वा मुनीन्सुसंहृष्टो धुन्वन्वासो ननर्त ह ३८

तृणपीठबृषीष्वेतानानीतेषूपवेश्य सः

स्वागतेनाभिनन्द्याङ्घ्रीन्सभार्योऽवनिजे मुदा ३९

तदम्भसा महाभाग आत्मानं सगृहान्वयम्

स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः ४०

फलार्हणोशीरशिवामृताम्बुभिर्मृदा सुरभ्या तुलसीकुशाम्बुयैः

आराधयामास यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा ४१

स तर्कयामास कुतो ममान्वभूत्गृहान्धकुपे पतितस्य सङ्गमः

यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः ४२

सूपविष्टान्कृतातिथ्यान्श्रुतदेव उपस्थितः

सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः ४३

श्रुतदेव उवाच

नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः

यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ४४

यथा शयानः पुरुषो मनसैवात्ममायया

सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते ४५

शृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम्

णृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ४६

हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम्

आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम् ४७

नमोऽस्तु तेऽध्यात्मविदां परात्मने

अनात्मने स्वात्मविभक्तमृत्यवे

सकारणाकारणलिङ्गमीयुषे

स्वमाययासंवृतरुद्धदृष्टये ४८

स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे

एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ४९

श्रीशुक उवाच

तदुक्तमित्युपाकर्ण्य भगवान्प्रणतार्तिहा

गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह ५०

श्रीभगवानुवाच

ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान्विद्ध्यमून्मुनीन्

सञ्चरन्ति मया लोकान्पुनन्तः पादरेणुभिः ५१

देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः

शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ५२

ब्राह्मणो जन्मना श्रेयान्सर्वेषाम्प्राणिनामिह

तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ५६

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्

सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ५४

दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः

गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः ५५

चराचरमिदं विश्वं भावा ये चास्य हेतवः

मद्रू पाणीति चेतस्याधत्ते विप्रो मदीक्षया ५६

तस्माद्ब्रह्मऋषीनेतान्ब्रह्मन्मच्छ्रद्धयार्चय

एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ५७

श्रीशुक उवाच

स इत्थं प्रभुनादिष्टः सहकृष्णान्द्विजोत्तमान्

आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ५८

एवं स्वभक्तयो राजन्भगवान्भक्तभक्तिमान्

उषित्वादिश्य सन्मार्गं पुनर्द्वारवतीमगात् ५९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः