☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चाशीतितमोऽध्यायः

श्रीबादरायणिरुवाच

अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ

वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ १

मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम्

तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत २

कृष्ण कृष्ण महायोगिन्सङ्कर्षण सनातन

जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ३

यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा

स्यादिदं भगवान्साक्षात्प्रधानपुरुषेश्वरः ४

एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज

आत्मनानुप्रविश्यात्मन्प्राणो जीवो बिभर्ष्यज ५

प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः

पारतन्त्र्! याद्वैसादृष्याद्द्वयोश्चेष्टैव चेष्टताम् ६

कान्तिस्तेजः प्रभा सत्ता चन्द्रा ग्न्यर्कर्क्षविद्युताम्

यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ७

तर्पणं प्राणनमपां देव त्वं ताश्च तद्र सः

ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ८

दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः

नादो वर्णस्त्वमॐकार आकृतीनां पृथक्कृतिः ९

इन्द्रि यं त्विन्द्रि याणां त्वं देवाश्च तदनुग्रहः

अवबोधो भवान्बुद्धेर्जीवस्यानुस्मृतिः सती १०

भूतानामसि भूतादिरिन्द्रि याणां च तैजसः

वैकारिको विकल्पानां प्रधानमनुशायिनम् ११

नश्वरेष्विह भावेषु तदसि त्वमनश्वरम्

यथा द्र व्यविकारेषु द्र व्यमात्रं निरूपितम् १२

सत्त्वम्रजस्तम इति गुणास्तद्वृत्तयश्च याः

त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया १३

तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः

त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः १४

गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः

गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः १५

यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम्

स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर १६

असावहम्ममैवैते देहे चास्यान्वयादिषु

स्नेहपाशैर्निबध्नाति भवान्सर्वमिदं जगत् १७

युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ

भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह १८

तत्ते गतोऽस्म्यरणमद्य पदारविन्दम्

आपन्नसंसृतिभयापहमार्तबन्धो

एतावतालमलमिन्द्रि यलालसेन

मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः १९

सूतीगृहे ननु जगाद भवानजो नौ

सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै

नानातनूर्गगनवद्विदधज्जहासि

को वेद भूम्न उरुगाय विभूतिमायाम् २०

श्रीशुक उवाच

आकर्ण्येत्थं पितुर्वाक्यं भगवान्सात्वतर्षभः

प्रत्याह प्रश्रयानम्रः प्रहसन्श्लक्ष्णया गिरा २१

श्रीभगवानुवाच

वचो वः समवेतार्थं तातैतदुपमन्महे

यन्नः पुत्रान्समुद्दिश्य तत्त्वग्राम उदाहृतः २२

अहं यूयमसावार्य इमे च द्वारकाउकसः

सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम् २३

आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः

आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते २४

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्

आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि २५

श्रीशुक उवाच

एवं भगवता राजन्वसुदेव उदाहृतः

श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् २६

अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता

श्रुत्वानीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता २७

कृष्णरामौ समाश्राव्य पुत्रान्कंसविहिंसितान्

स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना २८

श्रीदेवक्युवाच

राम रामाप्रमेयात्मन्कृष्ण योगेश्वरेश्वर

वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ २९

कलविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम्

भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ३०

यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः

भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ३१

चिरान्मृतसुतादाने गुरुणा किल चोदितौ

आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् ३२

तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ

भोजराजहतान्पुत्रान्कामये द्र ष्टुमाहृतान् ३३

ऋषिरुवाच

एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत

सुतलं संविविशतुर्योगमायामुपाश्रितौ ३४

तस्मिन्प्रविष्टावुपलभ्य दैत्यराड्

विश्वात्मदैवं सुतरां तथात्मनः

तद्दर्शनाह्लादपरिप्लुताशयः

सद्यः समुत्थाय ननाम सान्वयः ३५

तयोः समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः

दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद्यदम्बु ह ३६

समर्हयामास स तौ विभूतिभिर्महार्हवस्त्राभरणानुलेपनैः

ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च ३७

स इन्द्र सेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया

उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ३८

बलिरुवाच

नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे

साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ३९

दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम्

रजस्तमःस्वभावानां यन्नः प्राप्तौ यदृच्छया ४०

दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः

यक्षरक्षःपिशाचाश्च भूतप्रमथनायकाः ४१

विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि

नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ४२

केचनोद्बद्धवैरेण भक्त्या केचन कामतः

न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ४३

इदमित्थमिति प्रायस्तव योगेश्वरेश्वर

न विदन्त्यपि योगेशा योगमायां कुतो वयम् ४४

तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत्

पादारविन्दधिषणान्यगृहान्धकूपात्

निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः

शान्तो यथैक उत सर्वसखैश्चरामि ४५

शाध्यस्मानीशितव्येश निष्पापान्कुरु नः प्रभो

पुमान्यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते ४६

श्रीभगवानुवाच

आसन्मरीचेः षट्पुत्रा ऊर्णायां प्रथमेऽन्तरे

देवाः कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम् ४७

तेनासुरीमगन्योनिमधुनावद्यकर्मणा

हिरण्यकशिपोर्जाता नीतास्ते योगमायया ४८

देवक्या उदरे जाता राजन्कंसविहिंसिताः

सा तान्शोचत्यात्मजान्स्वांस्त इमेऽध्यासतेऽन्तिके ४९

इत एतान्प्रणेष्यामो मातृशोकापनुत्तये

ततः शापाद्विनिर्मक्ता लोकं यास्यन्ति विज्वराः ५०

स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्र भृद्घृणी

षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ५१

इत्युक्त्वा तान्समादाय इन्द्र सेनेन पूजितौ

पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् ५२

तान्दृष्ट्वा बालकान्देवी पुत्रस्नेहस्नुतस्तनी

परिष्वज्याङ्कमारोप्य मूर्ध्न्यर्यजिघ्रदभीक्ष्णशः ५३

अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्नुतम्

मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ५४

पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः

नारायणाङ्गसंस्पर्श प्रतिलब्धात्मदर्शनाः ५५

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम्

मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ५६

तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम्

मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ५७

एवंविधान्यद्भुतानि कृष्णस्य परमात्मनः

वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ५८

श्रीसूत उवाच

य इदमनुशृणोति श्रावयेद्वा मुरारेश्

चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः

जगदघभिदलं तद्भक्तसत्कर्णपूरं

भगवति कृतचित्तो याति तत्क्षेमधाम ५९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः