શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुरशीतितमोऽध्यायः

श्रीशुक उवाच

श्रुत्वा पृथा सुबलपुत्र्! यथ याज्ञसेनी

माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः

कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं

सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः १

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु

आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया २

द्वैपायनो नारदश्च च्यवनो देवलोऽसितः

विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ३

रामः सशिष्यो भगवान्वसिष्ठो गालवो भृगुः

पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ४

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः

अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ५

तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः

पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ६

तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत्

स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः ७

उवाच सुखमासीनान्भगवान्धर्मगुप्तनुः

सदसस्तस्य महतो यतवाचोऽनुशृण्वतः ८

श्रीभगवानुवाच

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम्

देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् ९

किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम्

दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम् १०

न ह्यमयानि तीर्थानि न देवा मृच्छिलामयाः

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ११

नाग्निर्न सूर्यो न च चन्द्र तारका

न भूर्जलं खं श्वसनोऽथ वाङ्मनः

उपासिता भेदकृतो हरन्त्यघं

विपश्चितो घ्नन्ति मुहूर्तसेवया १२

यस्यात्मबुद्धिः कुणपे त्रिधातुके

स्वधीः कलत्रादिषु भौम इज्यधीः

यत्तीर्थबुद्धिः सलिले न कर्हिचिज्

जनेष्वभिज्ञेषु स एव गोखरः १३

श्रीशुक उवाच

निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः

वचो दुरन्वयं विप्रास्तूष्णीमासन्भ्रमद्धियः १४

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम्

जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् १५

श्रीमुनय ऊचुः

यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः

यदीशितव्यायति गूढ ईहया अहो विचित्रम्भगवद्विचेष्टितम् १६

अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा

भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम् १७

अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च

स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् १८

ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः

यत्रोपलब्धं सद्व्यक्तमव्यक्तं च ततः परम् १९

तस्माद्ब्रह्मकुलं ब्रह्मन्शास्त्रयोनेस्त्वमात्मनः

सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् २०

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः

त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः २१

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे

स्वयोगमाययाच्छन्न महिम्ने परमात्मने २२

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः

मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् २३

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक्

नाममात्रेन्द्रि याभातं न वेद रहितं परम् २४

एवं त्वा नाममात्रेषु विषयेष्विन्द्रि येहया

मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् २५

तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष

तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः

उत्सिक्तभक्त्युपहताशय जीवकोशा

आपुर्भवद्गतिमथानुगृहान भक्तान् २६

श्रीशुक उवाच

इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम्

राजर्षे स्वाश्रमान्गन्तुं मुनयो दधिरे मनः २७

तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः

प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः २८

श्रीवसुदेव उवाच

नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ

कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् २९

श्रीनारद उवाच

नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया

कृष्णम्मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ३०

सन्निकर्षोऽत्र मर्त्यानामनादरणकारणम्

गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ३१

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै

स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ३२

तं क्लेशकर्मपरिपाकगुणप्रवाहैरव्याहतानुभवमीश्वरमद्वितीयम्

प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः ३३

अथोचुर्मुनयो राजन्नाभाष्यानल्सदुन्दभिम्

सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः ३४

कर्मणा कर्मनिर्हार एष साधुनिरूपितः

यच्छ्रद्धया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः ३५

चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुसा

दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ३६

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः

यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः ३७

वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम्

आत्मलोकैषणां देव कालेन विसृजेद्बुधः ३८

ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम्

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो

यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन्पतेत् ३९

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते

यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ४०

वसुदेव भवान्नूनं भक्त्या परमया हरिम्

जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ४१

श्रीशुक उवाच

इति तद्वचनं श्रुत्वा वसुदेवो महामनाः

तानृषीनृत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ४२

त एनमृषयो राजन्वृता धर्मेण धार्मिकम्

तस्मिन्नयाजयन्क्षेत्रे मखैरुत्तमकल्पकैः ४३

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः

स्नाताः सुवाससो राजन्राजानः सुष्ठ्वलङ्कृताः ४४

तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः

दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ४५

नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः

ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः

जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ४६

तमभ्यषिञ्चन्विधिवदक्तमभ्यक्तमृत्विजः

पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ४७

ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः

स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ४८

तस्यर्त्विजो महाराज रत्नकौशेयवाससः

ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ४९

तदा रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ

रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः ५०

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः

प्राकृतैर्वैकृतैर्यज्ञैर्द्र व्यज्ञानक्रियेश्वरम् ५१

अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः

स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ५२

पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः

सस्नू रामह्रदे विप्रा यजमानपुरःसराः ५३

स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः

ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् ५४

बन्धून्सदारान्ससुतान्पारिबर्हेण भूयसा

विदर्भकोशलकुरून्काशिकेकयसृञ्जयान् ५५

सदस्यर्त्विक्सुरगणान्नृभूतपितृचारणान्

श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ५६

धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रो णः पृथा यमौ

नारदो भगवान्व्यासः सुहृत्सम्बन्धिबान्धवाः ५७

बन्धून्परिष्वज्य यदून्सौहृदाक्लिन्नचेतसः

ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ५८

नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः

कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः ५९

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम्

सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ६०

श्रीवसुदेव उवाच

भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः

तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ६१

अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः

मैत्र्! यर्पिताफला चापि न निवर्तेत कर्हिचित् ६२

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि

अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ६३

मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद

स्वजनानुत बन्धून्वा न पश्यति ययान्धदृक् ६४

श्रीशुक उवाच

एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः

रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ६५

नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः

अद्य श्व इति मासांस्त्रीन्यदुभिर्मानितोऽवसत् ६६

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः

परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ६७

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः

दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ६८

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे

मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ६९

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः

वीक्ष्य प्रावृषमासन्नाद्ययुर्द्वारवतीं पुनः ७०

जनेभ्यः कथयां चक्रुर्यदुदेवमहोत्सवम्

यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ७१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः