☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ द्व्यशीतितमोऽध्यायः

श्रीशुक उवाच

अथैकदा द्वारवत्यां वसतो रामकृष्णयोः

सूर्योपरागः सुमहानासीत्कल्पक्षये यथा १

तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः

समन्तपञ्चं क्षेत्रं ययुः श्रेयोविधित्सया २

निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः

नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ३

ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा

लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ४

महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः

वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः ५

ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः

गदप्रद्युम्नसाम्बाद्याः सुचन्द्र शुकसारणैः

आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ६

ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः

गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः ७

व्यरोचन्त महातेजाः पथि काञ्चनमालिनः

दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ८

तत्र स्नात्वा महाभागा उपोष्! सुसमाहिताः

ब्राह्मणेभ्यो ददुर्धेनूर्वासःस्रग्रुक्ममालिनीः ९

रामह्रदेषु विधिवत्पुनराप्लुत्य वृष्णयः

ददः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति १०

स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः

भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ११

तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान्

मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् १२

काम्बोजकैकयान्मद्रा न्कुन्तीनानर्तकेरलान्

अन्यांश्चैवात्मपक्षीयान्परांश्च शतशो नृप

नन्दादीन्सुहृदो गोपान्गोपीश्चोत्कण्ठिताश्चिरम् १३

अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः

आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् १४

स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद

स्मितामलापाङ्गदृशोऽभिरेभिरे

स्तनैः स्तनान्कुङ्कुमपङ्करूषितान्

निहत्य दोर्भिः प्रणयाश्रुलोचनाः १५

ततोऽभिवाद्य ते वृद्धान्यविष्ठैरभिवादिताः

स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः १६

पृथा भ्रातॄन्स्वसॄर्वीक्ष्य तत्पुत्रान्पितरावपि

भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः १७

कुन्त्युवाच

आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम्

यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः १८

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि

नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् १९

श्रीवसुदेव उवाच

अम्ब मास्मानसूयेथा दैवक्रीडनकान्नरान्

ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा २०

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम्

एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः २१

श्रीशुक उवाच

वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः

आसन्नच्युतसन्दर्श परमानन्दनिर्वृताः २२

भीष्मो द्रो णोऽम्बिकापुत्रो गान्धारी ससुता तथा

सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः २३

कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान्

पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः स काशिराट् २४

दमघोषो विशालाक्षो मैथिलो मद्र केकयौ

युधामन्युः सुशर्मा च ससुता बाह्लिकादयः २५

राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः

श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः २६

अथ ते रामकृष्णाभ्यां सम्यक्प्राप्तसमर्हणाः

प्रशशंसुर्मुदा युक्ता वृष्णीन्कृष्णपरिग्रहान् २७

अहो भोजपते यूयं जन्मभाजो नृणामिह

यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् २८

यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति

पादावनेजनपयश्च वचश्च शास्त्रम्

भूः कालभर्जितभगापि यदङ्घ्रिपद्म

स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् २९

तद्दर्शनस्पर्शनानुपथप्रजल्प

शय्यासनाशनसयौनसपिण्डबन्धः

येषां गृहे निरयवर्त्मनि वर्ततां वः

स्वर्गापवर्गविरमः स्वयमास विष्णुः ३०

श्रीशुक उवाच

नन्दस्तत्र यदून्प्राप्तान्ज्ञात्वा कृष्णपुरोगमान्

तत्रागमद्वृतो गोपैरनःस्थार्थैर्दिदृक्षया ३१

तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः

परिषस्वजिरे गाढं चिरदर्शनकातराः ३२

वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः

स्मरन्कंसकृतान्क्लेशान्पुत्रन्यासं च गोकुले ३३

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च

न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ३४

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च

यशोदा च महाभागा सुतौ विजहतुः शुचः ३५

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम्

स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ३६

का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि

अवाप्याप्यैन्द्र मैश्वर्यं यस्या नेह प्रतिक्रिया ३७

एतावदृष्टपितरौ युवयोः स्म पित्रोः

सम्प्रीणनाभ्युदयपोषणपालनानि

प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोर्

न्यस्तावकुत्र च भयौ न सतां परः स्वः ३८

श्रीशुक उवाच

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं

यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति

दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास्

तद्भावमापुरपि नित्ययुजां दुरापम् ३९

भगवांस्तास्तथाभूता विविक्त उपसङ्गतः

आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ४०

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया

गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ४१

अप्यवध्यायथास्मान्स्विदकृतज्ञाविशङ्कया

नूनं भूतानि भगवान्युनक्ति वियुनक्ति च ४२

वायुर्यथा घनानीकं तृणं तूलं रजांसि च

संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ४३

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते

दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ४४

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः

भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ४५

एवं ह्येतानि भूतानि भूतेष्वात्मात्मना ततः

उभयं मय्यथ परे पश्यताभातमक्षरे ४६

श्रीशुक उवाच

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः

तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् ४७

आहुश्च ते नलिननाभ पदारविन्दं

योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः

संसारकूपपतितोत्तरणावलम्बं

गेहं जुषामपि मनस्युदियात्सदा नः ४८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णिगोपसङ्गमो नाम द्व्यशीतितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः