શ્રીમદ્‌ભાગવતપુરાણ

अथैकसप्ततितमोऽध्यायः

श्रीशुक उवाच

इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत्

सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः १

श्रीउद्धव उवाच

यदुक्तमृषिना देव साचिव्यं यक्ष्यतस्त्वया

कार्यं पैतृष्वस्रेयस्य रक्षा च शरणैषिणाम् २

यष्टव्यम्राजसूयेन दिक्चक्रजयिना विभो

अतो जरासुतजय उभयार्थो मतो मम ३

अस्माकं च महानर्थो ह्येतेनैव भविष्यति

यशश्च तव गोविन्द राज्ञो बद्धान्विमुञ्चतः ४

स वै दुर्विषहो राजा नागायुतसमो बले

बलिनामपि चान्येषां भीमं समबलं विना ५

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः

ब्राह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ६

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः

हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ७

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः

हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ८

गायन्ति ते विशदकर्म गृहेषु देव्यो

राज्ञां स्वशत्रुवधमात्मविमोक्षणं च

गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः

पित्रोश्च लब्धशरणा मुनयो वयं च ९

जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते

प्रायः पाकविपाकेन तव चाभिमतः क्रतुः १०

श्रीशुक उवाच

इत्युद्धववचो राजन्सर्वतोभद्र मच्युतम्

देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ११

अथादिशत्प्रयाणाय भगवान्देवकीसुतः

भृत्यान्दारुकजैत्रादीननुज्ञाप्य गुरून्विभुः १२

निर्गमय्यावरोधान्स्वान्ससुतान्सपरिच्छदान्

सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन्

सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् १३

ततो रथद्विपभटसादिनायकैः

करालया परिवृत आत्मसेनया

मृदङ्गभेर्यानकशङ्खगोमुखैः

प्रघोषघोषितककुभो निरक्रमत् १४

नृवाजिकाञ्चनशिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः

वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः १५

नरोष्ट्रगोमहिषखराश्वतर्यनः

करेणुभिः परिजनवारयोषितः

स्वलङ्कृताः कटकुटिकम्बलाम्बराद्य्

उपस्करा ययुरधियुज्य सर्वतः १६

बलं बृहद्ध्वजपटछत्रचामरैर्

वरायुधाभरणकिरीटवर्मभिः

दिवांशुभिस्तुमुलरवं बभौ रवेर्

यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः १७

अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद्विहायसा

निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दरशननिर्वृतेन्द्रि यः १८

राजदूतमुवाचेदं भगवान्प्रीणयन्गिरा

मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् १९

इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान्

तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन्यन्मुमुक्षवः २०

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः

गिरीन्नदीरतीयाय पुरग्रामव्रजाकरान् २१

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम्

पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् २२

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृनाम्

अजातशत्रुर्निरगात्सोपध्यायः सुहृद्वृतः २३

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा

अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः २४

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः

चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः २५

दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः

लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः २६

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन्प्रेमजलाकुलेन्द्रि यः

यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् २७

अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः

ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः

मानिनो मानयामास कुरुसृञ्जयकैकयान् २८

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः

मृदङ्गशङ्खपटह वीणापणवगोमुखैः

ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः २९

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः

संस्तूयमानो भगवान्विवेशालङ्कृतं पुरम् ३०

संसिक्तवर्त्म करिणां मदगन्धतोयैश्

चित्रध्वजैः कनकतोरणपूर्णकुम्भैः

मृष्टात्मभिर्नवदुकूलविभूषणस्रग्

गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ३१

उद्दीप्तदीपबलिभिः प्रतिसद्म जाल

निर्यातधूपरुचिरं विलसत्पताकम्

मूर्धन्यहेमकलशै रजतोरुशृङ्गैर्

जुष्टं ददर्श भवनैः कुरुराजधाम ३२

प्राप्तं निशम्य नरलोचनपानपात्रम्

औत्सुक्यविश्लथितकेशदुकूलबन्धाः

सद्यो विसृज्य गृहकर्म पतींश्च तल्पे

द्र ष्टुं ययुर्युवतयः स्म नरेन्द्र मार्गे ३३

तस्मिन्सुसङ्कुल इभाश्वरथद्विपद्भिः

कृष्णम्सभार्यमुपलभ्य गृहाधिरूढाः

नार्यो विकीर्य कुसुमैर्मनसोपगुह्य

सुस्वागतं विदधुरुत्स्मयवीक्षितेन ३४

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस्

तारा यथोडुपसहाः किमकार्यमूभिः

यच्चक्षुषां पुरुषमौलिरुदारहास

लीलावलोककलयोत्सवमातनोति ३५

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः

चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ३६

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः

ससम्भ्रमैरभ्युपेतः प्राविशद्रा जमन्दिरम् ३७

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम्

प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ३८

गोविन्दं गृहमानीय देवदेवेशमादृतः

पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ३९

पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम्

स्वयं च कृष्णया राजन्भगिन्या चाभिवन्दितः ४०

श्वशृवा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः

आनर्च रुक्मिणीं सत्यां भद्रां! जाम्बवतीं तथा ४१

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम्

अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः ४२

सुखं निवासयामास धर्मराजो जनार्दनम्

ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ४३

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः

मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ४४

उवास कतिचिन्मासान्राज्ञः प्रियचिकीर्षया

विहरन्रथमारुह्य फाल्गुनेन भटैर्वृतः ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्येन्द्र प्रस्थगमनं नामैकसप्ततितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः