શ્રીમદ્‌ભાગવતપુરાણ

अथैकोनसप्ततितमोऽध्यायः

श्रीशुक उवाच

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम्

कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः १

चित्रं बतैतदेकेन वपुषा युगपत्पृथक्

गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् २

इत्युत्सुको द्वारवतीं देवर्षिर्द्र ष्टुमागमत्

पुष्पितोपवनाराम द्विजालिकुलनादिताम् ३

उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः

छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ४

प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः

महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ५

विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः

संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताकध्वजवारितातपाम् ६

तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः

हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ७

तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम्

विवेशैकतोमं शौरेः पत्नीनां भवनं महत् ८

विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः

इन्द्र नीलमयैः कुड्यैर्जगत्या चाहतत्विषा ९

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः

दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः १०

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम्

पुभिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ११

रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग

नृत्यन्ति यत्र विहितागुरुधूपमक्षैर्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः१२

तस्मिन्समानगुणरूपवयःसुवेष

दासीसहस्रयुतयानुसवं गृहिण्या

विप्रो ददर्श चमरव्यजनेन रुक्म

दण्डेन सात्वतपतिं परिवीजयन्त्या १३

तं सन्निरीक्ष्य भगवान्सहसोत्थितश्री

पर्यङ्कतः सकलधर्मभृतां वरिष्ठः

आनम्य पादयुगलं शिरसा किरीट

जुष्टेन साञ्जलिरवीविशदासने स्वे १४

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना

बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि

ब्रह्मण्यदेव इति यद्गुणनाम युक्तं

तस्यैव यच्चरणशौचमशेषतीर्थम् १५

सम्पूज्य देवऋषिवर्यमृषिः पुराणो

नारायणो नरसखो विधिनोदितेन

वाण्याभिभाष्य मितयामृतमिष्टया तं

प्राह प्रभो भगवते करवाम हे किम् १६

श्रीनारद उवाच

नैवाद्भुतं त्वयि विभोऽखिललोकनाथे

मैत्री जनेषु सकलेषु दमः खलानाम्

निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां

स्वैरावतार उरुगाय विदाम सुष्ठु १७

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं

ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः

संसारकूपपतितोत्तरणावलम्बं

ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् १८

ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः

योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया १९

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः २०

पृष्टश्चाविदुषेवासौ कदायातो भवानिति

क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः २१

अथापि ब्रूहि नो ब्रह्मन्जन्मैतच्छोभनं कुरु

स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् २२

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान्शिशून्

ततोऽन्यस्मिन्गृहेऽपश्यन्मज्जनाय कृतोद्यमम् २३

जुह्वन्तं च वितानाग्नीन्यजन्तं पञ्चभिर्मखैः

भोजयन्तं द्विजान्क्वापि भुञ्जानमवशेषितम् २४

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम्

एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु २५

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम्

क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः २६

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः

जलक्रीडारतं क्वापि वारमुख्याबलावृतम् २७

कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः

इतिहासपुराणानि शृण्वन्तं मङ्गलानि च २८

हसन्तं हासकथया कदाचित्प्रियया गृहे

क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् २९

ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम्

शुश्रूषन्तं गुरून्क्वापि कामैर्भोगैः सपर्यया ३०

कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम्

कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ३१

पुत्राणां दुहितॄणां च काले विध्युपयापनम्

दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ३२

प्रस्थापनोपनयनैरपत्यानां महोत्सवान्

वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ३३

यजन्तं सकलान्देवान्क्वापि क्रतुभिरूर्जितैः

पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः ३४

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम्

घ्नन्तं तत्र पशून्मेध्यान्परीतं यदुपुङ्गवैः ३५

अव्यक्तलिन्गं प्रकृतिष्वन्तःपुरगृहादिषु

क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ३६

अथोवाच हृषीकेशं नारदः प्रहसन्निव

योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ३७

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम्

योगेश्वरात्मन्निर्भाता भवत्पादनिषेवया ३८

अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान्

पर्यटाइ! तवोद्गायन्लीला भुवनपावनीः ३९

श्रीभगवानुवाच

ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता

तच्छिक्षयन्लोकमिममास्थितः पुत्र मा खिदः ४०

श्रीशुक उवाच

इत्याचरन्तं सद्धर्मान्पावनान्गृहमेधिनाम्

तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ४१

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम्

मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः ४२

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना

सम्यक्सभाजितः प्रीतस्तमेवानुस्मरन्ययौ ४३

एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः

रेमेऽण्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः४४

यानीह विश्वविलयोद्भववृत्तिहेतुः

कर्माण्यनन्यविषयाणि हरीश्चकार

यस्त्वङ्ग गायति शृणोत्यनुमोदते वा

भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नामैकोनसप्ततितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः