☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तषष्टितमोऽध्यायः

श्रीराजोवाच

भुयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः

अनन्तस्याप्रमेयस्य यदन्यत्कृतवान्प्रभुः १

श्रीशुक उवाच

नरकस्य सखा कश्चिद्द्विविदो नाम वानरः

सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् २

सख्युः सोऽपचितिं कुर्वन्वानरो राष्ट्रविप्लवम्

पुरग्रामाकरान्घोषानदहद्वह्निमुत्सृजन् ३

क्वचित्स शैलानुत्पाट्य तैर्देशान्समचूर्णयत्

आनर्तान्सुतरामेव यत्रास्ते मित्रहा हरिः ४

क्वचित्समुद्र मध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम्

देशान्नागायुतप्राणो वेलाकूले न्यमज्जयत् ५

आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन्

अदूषयच्छकृन्मूत्रैरग्नीन्वैतानिकान्खलः ६

पुरुषान्योषितो दृप्तः क्ष्माभृद्द्रोनीगुहासु सः

निक्षिप्य चाप्यधाच्छैलैः पेशष्कारीव कीटकम् ७

एवं देशान्विप्रकुर्वन्दूषयंश्च कुलस्त्रियः

श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ८

तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम्

सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ९

गायन्तं वारुणीं पीत्वा मदविह्वललोचनम्

विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् १०

दुष्टः शाखामृगः शाखामारूढः कम्पयन्द्रु मान्

चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ११

तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः

हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः १२

ता हेलयामास कपिर्भ्रूक्षेपैर्सम्मुखादिभिः

दर्शयन्स्वगुदं तासां रामस्य च निरीक्षितः १३

तं ग्राव्णा प्राहरत्क्रुद्धो बलः प्रहरतां वरः

स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः १४

गृहीत्वा हेलयामास धूर्तस्तं कोपयन्हसन्

निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद्बलम्

कदर्थीकृत्य बलवान्विप्रचक्रे मदोद्धतः १५

तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान्

क्रुद्धो मुषलमादत्त हलं चारिजिघांसया १६

द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना

अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् १७

तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा

प्रतिजग्राह बलवान्सुनन्देनाहनच्च तम् १८

मूषलाहतमस्तिष्को विरेजे रक्तधारया

गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् १९

पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा

तेनाहनत्सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत् २०

ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् २१

एवं युध्यन्भगवता भग्ने भग्ने पुनः पुनः

आकृष्य सर्वतो वृक्षान्निर्वृक्षमकरोद्वनम् २२

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः

तत्सर्वं चूर्णयां आस लीलया मुषलायुधः २३

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः

आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् २४

यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषललाङ्गले

जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद्रुधिरं वमन् २५

चकम्पे तेन पतता सटङ्कः सवनस्पतिः

पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि २६

जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे

सुरसिद्धमुनीन्द्रा णामासीत्कुसुमवर्षिणाम् २७

एवं निहत्य द्विविदं जगद्व्यतिकरावहम्

संस्तूयमानो भगवान्जनैः स्वपुरमाविशत् २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम सप्तषष्टितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः