☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रिषष्टितमोऽध्यायः

शृईशुक उवाच

अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत

चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् १

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च

प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः २

प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः

नन्दोपनन्दभद्रा द्या रामकृष्णानुवर्तिनः ३

अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम्

रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ४

भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम्

प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ५

बाणार्थे भगवान्रुद्रः! ससुतः प्रमथैर्वृतः

आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ६

आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम्

कृष्णशङ्करयो राजन्प्रद्युम्नगुहयोरपि ७

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः

साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ८

ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः

गन्धर्वाप्सरसो यक्षा विमानैर्द्र ष्टुमागमन् ९

शङ्करानुचरान्शौरिर्भूतप्रमथगुह्यकान्

डाकिनीर्यातुधानांश्च वेतालान्सविनायकान् १०

प्रेतमातृपिशाचांश्च कुष्माण्डान्ब्रह्मराक्षसान्

द्रा वयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ११

पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शार्ङ्गिणे

प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः १२

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम्

आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च १३

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम्

बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः १४

स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः

असृग्विमुञ्चन्गात्रेभ्यः शिखिनापक्रमद्र णात् १५

कुम्भाण्डकूपकर्णश्च पेततुर्मुषलार्दितौ

दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः १६

विशीर्यमाणम्स्वबलं दृष्ट्वा बाणोऽत्यमर्षितः

कृष्णमभ्यद्र वत्सङ्ख्ये रथी हित्वैव सात्यकिम् १७

धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै

एकैकस्मिन्शरौ द्वौ द्वौ सन्दधे रणदुर्मदः १८

तानि चिच्छेद भगवान्धनूंसि युगपद्धरिः

सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् १९

तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा

पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया २०

ततस्तिर्यङ्मुखो नग्नामनिरीक्षन्गदाग्रजः

बाणश्च तावद्विरथश्छिन्नधन्वाविशत्पुरम् २१

विद्रा विते भूतगणे ज्वरस्तु त्रीशिरास्त्रीपात्

अभ्यधावत दाशार्हं दहन्निव दिशो दश २२

अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम्

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ २३

माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः

अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः

शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः २४

ज्वर उवाच

नमामि त्वानन्तशक्तिं परेशम्सर्वात्मानं केवलं ज्ञप्तिमात्रम्

विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गम्प्रशान्तम् २५

कालो दैवं कर्म जीवः स्वभावो द्र व्यं क्षेत्रं प्राण आत्मा विकारः

तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये २६

नानाभावैर्लीलयैवोपपन्नैर्देवान्साधून्लोकसेतून्बिभर्षि

हंस्युन्मार्गान्हिंसया वर्तमानान्जन्मैतत्ते भारहाराय भूमेः २७

तप्तोऽहम्ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण

तावत्तापो देहिनां तेऽन्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः २८

श्रीभगवानुवाच

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम्

यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् २९

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः

बाणस्तु रथमारूढः प्रागाद्योत्स्यन्जनार्दनम् ३०

ततो बाहुसहस्रेण नानायुधधरोऽसुरः

मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ३१

तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना

चिच्छेद भगवान्बाहून्शाखा इव वनस्पतेः ३२

बाहुषु छिद्यमानेषु बाणस्य भगवान्भवः

भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत ३३

श्रीरुद्र उवाच

त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये

यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ३४

नाभिर्नभोऽग्निर्मुखमम्बु रेतो

द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी

चन्द्रो मनो यस्य दृगर्क आत्मा

अहं समुद्रो जठरं भुजेन्द्रः! ३५

रोमाणि यस्यौषधयोऽम्बुवाहाः

केशा विरिञ्चो धिषणा विसर्गः

प्रजापतिर्हृदयं यस्य धर्मः

स वै भवान्पुरुषो लोककल्पः ३६

तवावतारोऽयमकुण्ठधामन्धर्मस्य गुप्त्यै जगतो हिताय

वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ३७

त्वमेक आद्यः पुरुषोऽद्वितीयस्तुर्यः स्वदृग्धेतुरहेतुरीशः

प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ३८

यथैव सूर्यः पिहितश्छायया स्वया

छायां च रूपाणि च सञ्चकास्ति

एवं गुणेनापिहितो गुणांस्त्वम्

आत्मप्रदीपो गुणिनश्च भूमन् ३९

यन्मायामोहितधियः पुत्रदारगृहादिषु

उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ४०

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रि यः

यो नाद्रि येत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ४१

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम्

विपर्ययेन्द्रि यार्थार्थं विषमत्त्यमृतं त्यजन् ४२

अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः

सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ४३

तं त्वा जगत्स्थित्युदयान्तहेतुं

समं प्रसान्तं सुहृदात्मदैवम्

अनन्यमेकं जगदात्मकेतं

भवापवर्गाय भजाम देवम् ४४

अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव

सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ४५

श्रीभगवानुवाच

यदात्थ भगवंस्त्वं नः करवाम प्रियं तव

भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ४६

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः

प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ४७

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया

सूदितं च बलं भूरि यच्च भारायितं भुवः ४८

चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः

पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः ४९

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः

प्राद्युम्निं रथमारोप्य सवध्वो समुपानयत् ५०

अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम्

सपत्नीकं पुरस्कृत्य ययौ रुद्रा नुमोदितः ५१

स्वराजधानीं समलङ्कृतां ध्वजैः

सतोरणैरुक्षितमार्गचत्वराम्

विवेश शङ्खानकदुन्दुभिस्वनैर्

अभ्युद्यतः पौरसुहृद्द्विजातिभिः ५२

य एवं कृष्णविजयं शङ्करेण च संयुगम्

संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः ५३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धेऽनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः