શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तचत्वारिंशोऽध्यायः

श्रीशुक उवाच

तं वीक्ष्य कृषानुचरं व्रजस्त्रियः

प्रलम्बबाहुं नवकञ्जलोचनम्

पीताम्बरं पुष्करमालिनं लसन्

मुखारविन्दं परिमृष्टकुण्डलम् १

सुविस्मिताः कोऽयमपीव्यदर्शनः

कुतश्च कस्याच्युतवेषभूषणः

इति स्म सर्वाः परिवव्रुरुत्सुकास्

तमुत्तमःश्लोकपदाम्बुजाश्रयम् २

तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः

रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ३

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्

भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ४

अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे

स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ५

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्

पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ६

निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः

अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ७

खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्

दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ८

इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः

कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ९

गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः

तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः १०

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्

प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ११

गोप्युवाच

मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः

कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः

वहतु मधुपतिस्तन्मानिनीनां प्रसादं

यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् १२

सकृदधरसुधां स्वां मोहिनीं पाययित्वा

सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक्

परिचरति कथं तत्पादपद्मं नु पद्मा

ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः १३

किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम्

अधिपतिमगृहाणामग्रतो नः पुराणम्

विजयसखसखीनां गीयतां तत्प्रसङ्गः

क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः १४

दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः

कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः

चरणरज उपास्ते यस्य भूतिर्वयं का

अपि च कृपणपक्षे ह्युत्तःश्लोकशब्दः १५

विसृज शिरसि पादं वेद्म्यहं चातुकारैर्

अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्

स्वकृत इह विषृष्टापत्यपत्यन्यलोका

व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् १६

मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा

स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्

बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्

तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः १७

यदनुचरितलीलाकर्णपीयूषविप्रुट्

सकृददनविधूतद्वन्द्वधर्मा विनष्टाः

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना

बहव इह विहङ्गा भिक्षुचर्यां चरन्ति १८

वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र

स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता १९

प्रियसख पुनरागाः प्रेयसा प्रेषितः किं

वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग

नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं

सततमुरसि सौम्य श्रीर्वधूः साकमास्ते २०

अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते

स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्

क्वचिदपि स कथा नः किङ्करीणां गृणीते

भुजमगुरुसुगन्धं मूर्ध्न्यर्यधास्यत्कदा नु २१

श्रीशुक उवाच

अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः

सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत २२

श्रीउद्धव उवाच

अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः

वासुदेवे भगवति यासामित्यर्पितं मनः २३

दानव्रततपोहोम जपस्वाध्यायसंयमैः

श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते २४

भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा

भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा २५

दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च

हित्वावृनीत यूयं यत्कृष्णाख्यं पुरुषं परम् २६

सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे

विरहेण महाभागा महान्मेऽनुग्रहः कृतः २७

श्रूयतां प्रियसन्देशो भवतीनां सुखावहः

यमादायागतो भद्रा अहं भर्तू रहस्करः २८

श्रीभगवानुवाच

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्

यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही

तथाहं च मनःप्राण भूतेन्द्रि यगुणाश्रयः २९

आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये

आत्ममायानुभावेन भूतेन्द्रि यगुणात्मना ३०

आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः

सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ३१

येनेन्द्रि यार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः

तन्निरुन्ध्यादिन्द्रि याणि विनिद्रः! प्रत्यपद्यत ३२

एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्

त्यागस्तपो दमः सत्यं समुद्रा न्ता इवापगाः ३३

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्

मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ३४

यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते

स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ३५

मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्

अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ३६

या मया क्रीडता रात्र्! यां वनेऽस्मिन्व्रज आस्थिताः

अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ३७

श्रीशुक उवाच

एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः

ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ३८

गोप्य ऊचुः

दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्

दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ३९

कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्

प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ४०

कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम्

नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ४१

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्

गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ४२

ताः किं निशाः स्मरति यासु तदा प्रियाभिर्

वृन्दावने कुमुदकुन्दशशाङ्करम्ये

रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्

अस्माभिरीडितमनोज्ञकथः कदाचित् ४३

अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा

सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ४४

कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः

नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ४५

किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः

श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ४६

परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला

तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ४७

क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम्

अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ४८

सरिच्छैलवनोद्देशा गावो वेणुरवा इमे

सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ४९

पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत

श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ५०

गत्या ललितयोदार हासलीलावलोकनैः

माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ५१

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन

मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ५२

श्रीशुक उवाच

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः

उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ५३

उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः

कृष्णलीलाकथां गायन्रमयामास गोकुलम् ५४

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः

व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ५५

सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्

कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ५६

दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्

उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ५७

एताः परं तनुभृतो भुवि गोपवध्वो

गोविन्द एव निखिलात्मनि रूढभावाः

वाञ्छन्ति यद्भवभियो मुनयो वयं च

किं ब्रह्मजन्मभिरनन्तकथारसस्य ५८

क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः

कृष्णे क्व चैष परमात्मनि रूढभावः

नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्

छ्रेयस्तनोत्यगदराज इवोपयुक्तः ५९

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः

स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः

रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ

लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ६०

आसामहो चरणरेणुजुषामहं स्यां

वृन्दावने किमपि गुल्मलतौषधीनाम्

या दुस्त्यजं स्वजनमार्यपथं च हित्वा

भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ६१

या वै श्रियार्चितमजादिभिराप्तकामैर्

योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्

कृष्णस्य तद्भगवतः चरणारविन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ६२

वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः

यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ६३

श्रीशुक उवाच

अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च

गोपानामन्त्र्! य दाशार्हो यास्यन्नारुरुहे रथम् ६४

तं निर्गतं समासाद्य नानोपायनपाणयः

नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ६५

मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः

वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ६६

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया

मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ६७

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप

उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ६८

कृष्णाय प्रणिपत्याह भक्त्युद्रे कं व्रजौकसाम्

वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ६९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः