શ્રીમદ્‌ભાગવતપુરાણ

अथ षट्त्रिंशोऽध्यायः

श्री बादरायणिरुवाच

अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः

महीम्महाककुत्कायः कम्पयन्खुरविक्षताम् १

रम्भमाणः खरतरं पदा च विलिखन्महीम्

उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन्

किञ्चित्किञ्चिच्छकृन्मुञ्चन्मूत्रयन्स्तब्धलोचनः २

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम्

पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ३

निर्विशन्ति घना यस्य ककुद्यचलशङ्कया

तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ४

पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम्

कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ५

भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम्

मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ६

गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम

मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ७

इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन्

सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ८

सोऽप्येवं कोपितोऽष्टिः खुरेणावनिमुल्लिखन्

उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्र वत् ९

अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम्

कटाक्षिप्याद्र वत्तूर्णमिन्द्र मुक्तोऽशनिर्यथा १०

गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः

प्रत्यपोवाह भगवान्गजः प्रतिगजं यथा ११

सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम्

आपतत्स्विन्नसर्वाङ्गो निःश्वसन्क्रोधमूर्च्छितः १२

तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले

निष्पीडयामास यथार्द्र मम्बरं कृत्वा विषाणेन जघान सोऽपतत् १३

असृग्वमन्मूत्रशकृत्समुत्सृजन्क्षिपंश्च पादाननवस्थितेक्षणः

जगाम कृच्छ्रं निरृतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः १४

एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः

विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः १५

अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा

कंसायाथाह भगवान्नारदो देवदर्शनः १६

यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च

रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता

न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः १७

निशम्य तद्भोजपतिः कोपात्प्रचलितेन्द्रि यः

निशातमसिमादत्त वसुदेवजिघांसया १८

निवारितो नारदेन तत्सुतौ मृत्युमात्मनः

ज्ञात्वा लोहमयैः पाशैर्बबन्ध सह भार्यया १९

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम्

प्रेषयामास हन्येतां भवता रामकेशवौ २०

ततो मुष्टिकचाणूर शलतोशलकादिकान्

अमात्यान्हस्तिपांश्चैव समाहूयाह भोजराट् २१

भो भो निशम्यतामेतद्वीरचाणूरमुष्टिकौ

नन्दव्रजे किलासाते सुतावानकदुन्दुभेः २२

रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः

भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया २३

मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः

पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् २४

महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम्

द्विपः कुवलयापीडो जहि तेन ममाहितौ २५

आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि

विशसन्तु पशून्मेध्यान्भूतराजाय मीढुषे २६

इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम्

गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह २७

भो भो दानपते मह्यं क्रियतां मैत्रमादृतः

नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु २८

अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम्

यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः २९

गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः

आसाते ताविहानेन रथेनानय मा चिरम् ३०

निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः

तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ३१

घातयिष्य इहानीतौ कालकल्पेन हस्तिना

यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ३२

तयोर्निहतयोस्तप्तान्वसुदेवपुरोगमान्

तद्बन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान् ३३

उग्रसेनं च पितरं स्थविरं राज्यकामुकं

तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ३४

ततश्चैषा मही मित्र

भवित्री नष्टकण्टका ३५

जरासन्धो मम गुरुर्द्विविदो दयितः सखा

शम्बरो नरको बाणो मय्येव कृतसौहृदाः

तैरहं सुरपक्षीयान्हत्वा भोक्ष्ये महीं नृपान् ३६

एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ

धनुर्मखनिरीक्षार्थं द्र ष्टुं यदुपुरश्रियम् ३७

श्रीअक्रूर उवाच

राजन्मनीषितं सध्र्यक्तव स्वावद्यमार्जनम्

सिद्ध्यसिद्ध्योः समं कुर्याद्दैवं हि फलसाधनम् ३८

मनोरथान्करोत्युच्चैर्जनो दैवहतानपि

युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ३९

श्रीशुक उवाच

एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः

प्रविवेश गृहं कंसस्तथाक्रूरः स्वमालयम् ४०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धेऽक्रूरसम्प्रेषणं नाम षट्त्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः