☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयस्त्रिंशोऽध्यायः

श्रीशुक उवाच

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः

जहुर्विरहजं तापं तदङ्गोपचिताशिषः १

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः

स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः २

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः

यं मन्येरन्नभस्तावद्विमानशतसङ्कुलम्

दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ३

ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः

जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ४

वलयानां नूपुराणां किङ्किणीनां च योषिताम्

सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ५

तत्रातिशुशुभे ताभिर्भगवान्देवकीसुतः

मध्ये मणीनां हैमानां महामरकतो यथा ६

पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैर्

भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः

स्विद्यन्मुख्यः कवररसनाग्रन्थयः कृष्णवध्वो

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ७

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ८

काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ९

काचिद्रा सपरिश्रान्ता पार्श्वस्थस्य गदाभृतः

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका १०

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम्

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ११

कस्याश्चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम्

गण्डं गण्डे सन्दधत्याः प्रादात्ताम्बूलचर्वितम् १२

नृत्यती गायती काचित्कूजन्नूपुरमेखला

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् १३

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम्

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तम्विजह्रिरे १४

कर्णोत्पलालकविटङ्ककपोलघर्म

वक्त्रश्रियो वलयनूपुरघोषवाद्यैः

गोप्यः समं भगवता ननृतुः स्वकेश

स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् १५

एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः

रेमे रमेशो व्रजसुन्दरीभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः १६

तदङ्गसङ्गप्रमुदाकुलेन्द्रि याः केशान्दुकूलं कुचपट्टिकां वा

नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह १७

कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः

कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् १८

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया १९

तासां रतिविहारेण श्रान्तानां वदनानि सः

प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना २०

गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्

गण्डश्रिया सुधितहासनिरीक्षणेन

मानं दधत्य ऋषभस्य जगुः कृतानि

पुण्यानि तत्कररुहस्पर्शप्रमोदाः २१

ताभिर्युतः श्रममपोहितुमङ्गसङ्ग

घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः

गन्धर्वपालिभिरनुद्रुत आविशद्वाः

श्रान्तो गजीभिरिभराडिव भिन्नसेतुः २२

सोऽम्भस्यलं युवतिभिः परिषिच्यमानः

प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग

वैमानिकैः कुसुमवर्षिभिरीद्यमानो

रेमे स्वयं स्वरतिरत्र गजेन्द्र लीलः २३

ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे

चचार भृङ्गप्रमदागणावृतो यथा मदच्युद्द्विरदः करेणुभिः २४

एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः

सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः २५

श्रीपरीक्षिदुवाच

संस्थापनाय धर्मस्य प्रशमायेतरस्य च

अवतीर्णो हि भगवानंशेन जगदीश्वरः २६

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता

प्रतीपमाचरद्ब्रह्मन्परदाराभिमर्शनम् २७

आप्तकामो यदुपतिः कृतवान्वै जुगुप्सितम्

किमभिप्राय एतन्नः शंशयं छिन्धि सुव्रत २८

श्रीशुक उवाच

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम्

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा २९

नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः

विनश्यत्याचरन्मौढ्याद्यथारुद्रो ऽब्धिजं विषम् ३०

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित्

तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ३१

कुशलाचरितेनैषामिह स्वार्थो न विद्यते

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ३२

किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम्

ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ३३

यत्पादपङ्कजपरागनिषेवतृप्ता

योगप्रभावविधुताखिलकर्मबन्धाः

स्वैरं चरन्ति मुनयोऽपि न नह्यमानास्

तस्येच्छयात्तवपुषः कुत एव बन्धः ३४

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम्

योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ३५

अनुग्रहाय भक्तानां मानुषं देहमास्थितः

भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ३६

नासूयन्खलु कृष्णाय मोहितास्तस्य मायया

मन्यमानाः स्वपाश्वस्थान्स्वान्स्वान्दारान्व्रजौकसः ३७

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः

अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान्भगवत्प्रियाः ३८

विक्रीडितं व्रजवधूभिरिदं च विष्णोः

श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद्यः

भक्तिं परां भगवति प्रतिलभ्य कामं

हृद्रो गमाश्वपहिनोत्यचिरेण धीरः ३९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयस्त्रिंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः