શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्विंशोऽध्यायः

श्रीशुक उवाच

भगवानपि तत्रैव बलदेवेन संयुतः

अपश्यन्निवसन्गोपानिन्द्र यागकृतोद्यमान् १

तदभिज्ञोऽपि भगवान्सर्वात्मा सर्वदर्शनः

प्रश्रयावनतोऽपृच्छद्वृद्धान्नन्दपुरोगमान् २

कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः

किं फलं कस्य वोद्देशः केन वा साध्यते मखः ३

एतद्ब्रूहि महान्कामो मह्यं शुश्रूषवे पितः

न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनामिह

अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम् ४

उदासीनोऽरिवद्वर्ज्य

आत्मवत्सुहृदुच्यते ५

ज्ञत्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति

विदुषः कर्मसिद्धिः स्याद्यथा नाविदुषो भवेत् ६

तत्र तावत्क्रियायोगो भवतां किं विचारितः

अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ७

श्रीनन्द उवाच

पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः

तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ८

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम्

द्र व्यैस्तद्रे तसा सिद्धैर्यजन्ते क्रतुभिर्नराः ९

तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे

पुंसां पुरुषकाराणां पर्जन्यः फलभावनः १०

य एनं विसृजेद्धर्मं परम्पर्यागतं नरः

कामाद्द्वेषाद्भयाल्लोभात्स वै नाप्नोति शोभनम् ११

श्रीशुक उवाच

वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम्

इन्द्रा य मन्युं जनयन्पितरं प्राह केशवः १२

श्रीभगवानुवाच

कर्मणा जायते जन्तुः कर्मणैव प्रलीयते

सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते १३

अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम्

कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः १४

किमिन्द्रे णेह भूतानां स्वस्वकर्मानुवर्तिनाम्

अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् १५

स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते

स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् १६

देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा

शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वः १७

तस्मात्सम्पूजयेत्कर्म स्वभावस्थः स्वकर्मकृत्

अन्जसा येन वर्तेत तदेवास्य हि दैवतम् १८

आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति

न तस्माद्विन्दते क्षेमं जारान्नार्यसती यथा १९

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः

वैश्यस्तु वार्तया जीवेच्छूद्र स्तु द्विजसेवया २०

कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते

वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् २१

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः

रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् २२

रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः

प्रजास्तैरेव सिध्यन्ति महेन्द्रः! किं करिष्यति २३

न नः पुरोजनपदा न ग्रामा न गृहा वयम्

वनौकसस्तात नित्यं वनशैलनिवासिनः २४

तस्माद्गवां ब्राह्मणानामद्रे श्चारभ्यतां मखः

य इन्द्र यागसम्भारास्तैरयं साध्यतां मखः २५

पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः

संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् २६

हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः

अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः २७

अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः

यवसं च गवां दत्त्वा गिरये दीयतां बलिः २८

स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः

प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् २९

एतन्मम मतं तात क्रियतां यदि रोचते

अयं गोब्राह्मणाद्री णां मह्यं च दयितो मखः ३०

श्रीशुक उवाच

कालात्मना भगवता शक्रदर्पजिघांसया

प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ३१

तथा च व्यदधुः सर्वं यथाह मधुसूदनः

वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान् ३२

उपहृत्य बलीन्सम्यगादृता यवसं गवाम्

गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ३३

अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः

गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ३४

कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः

शैलोऽस्मीति ब्रुवन्भूरि बलिमादद्बृहद्वपुः ३५

तस्मै नमो व्रजजनैः सह चक्र आत्मनात्मने

अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ३६

एषोऽवजानतो मर्त्यान्कामरूपी वनौकसः

हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ३७

इत्यद्रि गोद्विजमखं वासुदेवप्रचोदिताः

यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ३८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंऽशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः