☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वाविंशोऽध्यायः

श्रीशुक उवाच

हेमन्ते प्रथमे मासि नन्दव्रजकमारिकाः

चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् १

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे

कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् २

गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः

उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ३

कात्यायनि महामाये महायोगिन्यधीश्वरि

नन्दगोपसुतं देवि पतिं मे कुरु ते नमः

इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कमारिकाः ४

एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः

भद्र कालीं समानर्चुर्भूयान्नन्दसुतः पतिः ५

ऊषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः

कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ६

नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत्

वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ७

भगवांस्तदभिप्रेत्य कृष्नो योगेश्वरेश्वरः

वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ८

तासां वासांस्युपादाय नीपमारुह्य सत्वरः

हसद्भिः प्रहसन्बालैः परिहासमुवाच ह ९

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम्

सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः १०

न मयोदितपूर्वं वा अनृतं तदिमे विदुः

एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ११

तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः

व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः १२

एवं ब्रुवति गोविन्दे नर्मणाक्षिप्तचेतसः

आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् १३

मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम्

जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः १४

श्यामसुन्दर ते दास्यः करवाम तवोदितम्

देहि वासांसि धर्मज्ञ नो चेद्रा ज्ञे ब्रुवाम हे १५

श्रीभगवानुवाच

भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ

अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः

नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति १६

ततो जलाशयात्सर्वा दारिकाः शीतवेपिताः

पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः १७

भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः

स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् १८

यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम्

बद्ध्वाञ्जलिं मूर्ध्न्यर्यपनुत्तयेऽक्त्!असः कृत्वा नमोऽधोवसनं प्रगृह्यताम् १९

इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम्

तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग्यतः २०

तास्तथावनता दृष्ट्वा भगवान्देवकीसुतः

वासांसि ताभ्यः प्रायच्छत्करुणस्तेन तोषितः २१

दृढं प्रलब्धास्त्रपया च हापिताः

प्रस्तोभिताः क्रीडनवच्च कारिताः

वस्त्राणि चैवापहृतान्यथाप्यमुं

ता नाभ्यसूयन्प्रियसङ्गनिर्वृताः २२

परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः

गृहीतचित्ता नो चेलुस्तस्मिन्लज्जायितेक्षणाः २३

तासां विज्ञाय भगवान्स्वपादस्पर्शकाम्यया

धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः २४

सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम्

मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति २५

न मय्यावेशितधियां कामः कामाय कल्पते

भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते २६

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः

यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः २७

श्रीशुक उवाच

इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः

ध्यायन्त्यस्तत्पदाम्भोजम्कृच्छ्रान्निर्विविशुर्व्रजम् २८

अथ गोपैः परिवृतो भगवान्देवकीसुतः

वृन्दावनाद्गतो दूरं चारयन्गाः सहाग्रजः २९

निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः

आतपत्रायितान्वीक्ष्य द्रुमानाह व्रजौकसः ३०

हे स्तोककृष्ण हे अंशो श्रीदामन्सुबलार्जुन

विशाल वृषभौजस्विन्देवप्रस्थ वरूथप ३१

पश्यतैतान्महाभागान्परार्थैकान्तजीवितान्

वातवर्षातपहिमान्सहन्तो वारयन्ति नः ३२

अहो एषां वरं जन्म सर्व प्राण्युपजीवनम्

सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ३३

पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः

गन्धनिर्यासभस्मास्थि तोक्मैः कामान्वितन्वते ३४

एतावज्जन्मसाफल्यं देहिनामिह देहिषु

प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा ३५

इति प्रवालस्तबक फलपुष्पदलोत्करैः

तरूणां नम्रशाखानां मध्यतो यमुनां गतः ३६

तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः

ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ३७

तस्या उपवने कामं चारयन्तः पशून्नृप

कृष्णरामावुपागम्य क्षुधार्ता इदमब्रवन् ३८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहारो नाम द्वाविंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः