☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथैकविंशोऽध्यायः

श्रीशुक उवाच

इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना

न्यविशद्वायुना वातं स गोगोपालकोऽच्युतः १

कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम्

मधुपतिरवगाह्य चारयन्गाः सहपशुपालबलश्चुकूज वेणुम् २

तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम्

काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ३

तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम्

नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप ४

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम्

रन्ध्रान्वेणोरधरसुधयापूरयन्गोपवृन्दैर्

वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ५

इति वेणुरवं राजन्सर्वभूतमनोहरम्

श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ६

श्रीगोप्य ऊचुः

अक्षण्वतां फलमिदं न परं विदामः

सख्यः पशूननविवेशयतोर्वयस्यैः

वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं

यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ७

चूतप्रवालबर्हस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ

मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ ८

गोप्यः किमाचरदयं कुशलं स्म वेणुर्

दामोदराधरसुधामपि गोपिकानाम्

भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो

हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्यः ९

वृन्दावनं सखि भुवो वितनोति कीऋतिं

यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि

गोविन्दवेणुमनु मत्तमयूरनृत्यं

प्रेक्ष्याद्रि सान्ववरतान्यसमस्तसत्त्वम् १०

धन्याः स्म मूढगतयोऽपि हरिण्य एता

या नन्दनन्दनमुपात्तविचित्रवेशम्

आकर्ण्य वेणुरणितं सहकृष्णसाराः

पूजां दधुर्विरचितां प्रणयावलोकैः ११

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं

श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम्

देव्यो विमानगतयः स्मरनुन्नसारा

भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः १२

गावश्च कृष्णमुखनिर्गतवेणुगीत

पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः

शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर्

गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः १३

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्

कृष्णेक्षितं तदुदितं कलवेणुगीतम्

आरुह्य ये द्रुमभुजान्रुचिरप्रवालान्

शृण्वन्ति मीलितदृशो विगतान्यवाचः १४

नद्यस्तदा तदुपधार्य मुकुन्दगीतम्

आवर्तलक्षितमनोभवभग्नवेगाः

आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर्

गृह्णन्ति पादयुगलं कमलोपहाराः १५

दृष्ट्वातपे व्रजपशून्सह रामगोपैः

सञ्चारयन्तमनु वेणुमुदीरयन्तम्

प्रेमप्रवृद्ध उदितः कुसुमावलीभिः

सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् १६

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग

श्रीकुङ्कुमेन दयितास्तनमण्डितेन

तद्दर्शनस्मररुजस्तृणरूषितेन

लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् १७

हन्तायमद्रि रबला हरिदासवर्यो

यद्रा मकृष्णचरणस्परशप्रमोदः

मानं तनोति सहगोगणयोस्तयोर्यत्

पानीयसूयवसकन्दरकन्दमूलैः १८

गा गोपकैरनुवनं नयतोरुदार

वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः

अस्पन्दनं गतिमतां पुलकस्तरुणां

निर्योगपाशकृतलक्षणयोर्विचित्रम् १९

एवंविधा भगवतो या वृन्दावनचारिणः

वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः २०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः