શ્રીમદ્‌ભાગવતપુરાણ

अथ विंशोऽध्यायः

श्रीशुक उवाच

तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः

गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च १

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः

मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ २

ततः प्रावर्तत प्रावृट्सर्वसत्त्वसमुद्भवा

विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ३

सान्द्र नीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः

अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ४

अष्टौ मासान्निपीतं यद्भूम्याश्चोदमयं वसु

स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ५

तडिद्वन्तो महामेघाश्चण्ड श्वसन वेपिताः

प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ६

तपःकृशा देवमीढा आसीद्वर्षीयसी मही

यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ७

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः

यथा पापेन पाषण्डा न हि वेदाः कलौ युगे ८

श्रुत्वा पर्जन्यनिनदं मण्डुकाः ससृजुर्गिरः

तूष्णीं शयानाः प्राग्यद्वद्ब्राह्मणा नियमात्यये ९

आसन्नुत्पथगामिन्यः क्षुद्र नद्योऽनुशुष्यतीः

पुंसो यथास्वतन्त्रस्य देहद्र विण सम्पदः १०

हरिता हरिभिः शष्पैरिन्द्र गोपैश्च लोहिता

उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ११

क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः

मानिनामनुतापं वै दैवाधीनमजानताम् १२

जलस्थलौकसः सर्वे नववाइ!निषेवया

अबिभ्रन्रुचिरं रूपं यथा हरिनिषेवया १३

सरिद्भिः सङ्गतः सिन्धुश्चुक्षोभ श्वसनोर्मिमान्

अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा १४

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः

अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः १५

मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः

नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः १६

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव १७

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्

व्यक्ते गुणव्यतिकरेऽगुणवान्पुरुषो यथा १८

न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः

अहंमत्या भासितया स्वभासा पुरुषो यथा १९

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः

गृहेषु तप्तनिर्विण्णा यथाच्युतजनागमे २०

पीत्वापः पादपाः पद्भिरासन्नानात्ममूर्तयः

प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया २१

सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः

गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः २२

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे

पाषण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा २३

व्यमुञ्चन्वायुभिर्नुन्ना भूतेभ्यश्चामृतं घनाः

यथाशिषो विश्पतयः काले काले द्विजेरिताः २४

एवं वनं तद्वर्षिष्ठं पक्वखर्जुरजम्बुमत्

गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः २५

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा

ययुर्भगवताहूता द्रुतं प्रीत्या स्नुतस्तनाः २६

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः

जलधारा गिरेर्नादादासन्ना ददृशे गुहाः २७

क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति

निर्विश्य भगवान्रेमे कन्दमूलफलाशनः २८

दध्योदनं समानीतं शिलायां सलिलान्तिके

सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः २९

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान्

तृप्तान्वृषान्वत्सतरान्गाश्च स्वोधोभरश्रमाः ३०

प्रावृट्श्रियं च तां वीक्ष्य सर्वकालसुखावहाम्

भगवान्पूजयां चक्रे आत्मशक्त्युपबृंहिताम् ३१

एवं निवसतोस्तस्मिन्रामकेशवयोर्व्रजे

शरत्समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला ३२

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः

भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ३३

व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम्

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ३४

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः

यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ३५

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम्

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ३६

नैवाविदन्क्षीयमाणं जलं गाधजलेचराः

यथायुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ३७

गाधवारिचरास्तापमविन्दञ्छरदर्कजम्

यथा दरिद्रः! कृपणः कुटुम्ब्यविजितेन्द्रि यः ३८

शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः

यथाहंममतां धीराः शरीरादिष्वनात्मसु ३९

निश्चलाम्बुरभूत्तूष्णीं समुद्रः! शरदागमे

आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः ४०

केदारेभ्यस्त्वपोऽगृह्णन्कर्षका दृढसेतुभिः

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ४१

शरदर्कांशुजांस्तापान्भूतानामुडुपोऽहरत्

देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ४२

खमशोभत निर्मेघं शरद्विमलतारकम्

सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ४३

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी

यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ४४

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम्

जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ४५

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्

अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ४६

उदहृष्यन्वारिजानि सूर्योत्थाने कुमुद्विना

राज्ञा तु निर्भया लोका यथा दस्यून्विना नृप ४७

पुरग्रामेष्वाग्रयणैरिन्द्रि यैश्च महोत्सवैः

बभौ भूः पक्वशष्याढ्या कलाभ्यां नितरां हरेः ४८

वणिङ्मुनिनृपस्नाता निर्गम्यार्थान्प्रपेदिरे

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान्काल आगते ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः