શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

श्रीराजोवाच

कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम्

यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः १

श्रीशुक उवाच

रुद्र स्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ

कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ २

वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ

स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने ३

अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि

चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ४

यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव

अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ५

तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः

वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ६

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ

तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ७

श्रीनारद उवाच

न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुणः

श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासवः ८

हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः

मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ९

देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम्

भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः १०

देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ११

एवं साधारणं देहमव्यक्तप्रभवाप्ययम्

को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः १२

असतः श्रीमदान्धस्य दारिद्र यं! परमञ्जनम्

आत्मौपम्येन भूतानि दरिद्रः! परमीक्षते १३

यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम्

जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टकः १४

दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह

कृच्छ्रं यदृच्छयाप्नोति तद्धि तस्य परं तपः १५

नित्यं क्षुत्क्षामदेहस्य दरिद्र स्यान्नकाङ्क्षिणः

इन्द्रि याण्यनुशुष्यन्ति हिंसापि विनिवर्तते १६

दरिद्र स्यैव युज्यन्ते साधवः समदर्शिनः

सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति १७

साधूनां समचित्तानां मुकुन्दचरणैषिणाम्

उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः १८

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः

तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनोः १९

यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ

न विवाससमात्मानं विजानीतः सुदुर्मदौ २०

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः

स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् २१

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते

वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः २२

श्रीशुक उवाच

एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम्

नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ २३

ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः

जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ २४

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ

तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना २५

इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ

आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् २६

बालेन निष्कर्षयतान्वगुलूखलं तद्

दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ

निष्पेततुः परमविक्रमितातिवेप

स्कन्धप्रवालविटपौ कृतचण्डशब्दौ २७

तत्र श्रिया परमया ककुभः स्फुरन्तौ

सिद्धावुपेत्य कुजयोरिव जातवेदाः

कृष्णं प्रणम्य शिरसाखिललोकनाथं

बद्धाञ्जली विरजसाविदमूचतुः स्म २८

कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः

व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः २९

त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रि येश्वरः

त्वमेव कालो भगवान्विष्णुरव्यय ईश्वरः ३०

त्वं महान्प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी

त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ३१

गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः

को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ३२

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे

आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ३३

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः

तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः ३४

स भवान्सर्वलोकस्य भवाय विभवाय च

अवतीर्णोऽक्त्!अभागेन साम्प्रतं पतिराशिषाम् ३५

नमः परमकल्याण नमः परममङ्गल

वासुदेवाय शान्ताय यदूनां पतये नमः ३६

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ

दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ३७

वाणी गुणानुकथने श्रवणौ कथायां

हस्तौ च कर्मसु मनस्तव पादयोर्नः

स्मृत्यां शिरस्तव निवासजगत्प्रणामे

दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ३८

श्रीशुक उवाच

इत्थं सङ्कीर्तितस्ताभ्यां भगवान्गोकुलेश्वरः

दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ३९

श्रीभगवानुवाच

ज्ञातं मम पुरैवैतदृषिणा करुणात्मना

यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः ४०

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्

दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ४१

तद्गच्छतं मत्परमौ नलकूवर सादनम्

सञ्जातो मयि भावो वामीप्सितः परमोऽभवः ४२

श्रीशुक उवाच

इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः

बद्धोलूखलमामन्त्र्! य जग्मतुर्दिशमुत्तराम् ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः