શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तदशोऽध्यायः

सूत उवाच

तत्र गोमिथुनं राजा हन्यमानमनाथवत्

दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् १

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम्

वेपमानं पदैकेन सीदन्तं शूद्र ताडितम् २

गां च धर्मदुघां दीनां भृशं शूद्र पदाहताम्

विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ३

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम्

मेघगम्भीरया वाचा समारोपितकार्मुकः ४

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान्बली

नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ५

यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना

शोच्योऽस्यशोच्यान्रहसि प्रहरन्वधमर्हसि ६

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन्

वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ७

न जातु कौरवेन्द्रा णां दोर्दण्डपरिरम्भिते

भूतलेऽनुपतन्त्यस्मिन्विना ते प्राणिनां शुचः ८

मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम्

मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ९

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः

तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः १०

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः

अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ११

कोऽवृश्चत्तव पादांस्त्रीन्सौरभेय चतुष्पद

मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् १२

आख्याहि वृष भद्रं वः साधूनामकृतागसाम्

आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् १३

जनेऽनागस्यघं युञ्जन्सर्वतोऽस्य च मद्भयम्

साधूनां भद्र मेव स्यादसाधुदमने कृते १४

अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः

आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् १५

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम्

शासतोऽन्यान्यथाशास्त्रमनापद्युत्पथानिह १६

धर्म उवाच

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः

येषां गुणगणैः कृष्णो दौत्यादौ भगवान्कृतः १७

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ

पुरुषं तं विजानीमो वाक्यभेदविमोहिताः १८

केचिद्विकल्पवसना आहुरात्मानमात्मनः

दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् १९

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः

अत्रानुरूपं राजर्षे विमृश स्वमनीषया २०

सूत उवाच

एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः

समाहितेन मनसा विखेदः पर्यचष्ट तम् २१

राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक्

यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् २२

अथवा देवमायाया नूनं गतिरगोचरा

चेतसो वचसश्चापि भूतानामिति निश्चयः २३

तपः शौचं दया सत्यमिति पादाः कृते कृताः

अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव २४

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः

तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः २५

इयं च भूमिर्भगवता न्यासितोरुभरा सती

श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका २६

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती

अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति २७

इति धर्मं महीं चैव सान्त्वयित्वा महारथः

निशातमाददे खड्गं कलयेऽधर्महेतवे २८

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम्

तत्पादमूलं शिरसा समगाद्भयविह्वलः २९

पतितं पादयोर्वीरः कृपया दीनवत्सलः

शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ३०

राजोवाच

न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित्

न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः ३१

त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः

लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ३२

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये

ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ३३

यस्मिन्हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति

कामानमोघान्स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा ३४

सूत उवाच

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः

तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ३५

कलिरुवाच

यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया

लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ३६

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि

यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ३७

सूत उवाच

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ

द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ३८

पुनश्च याचमानाय जातरूपमदात्प्रभुः

ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ३९

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः

औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ४९

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित्

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ४१

वृषस्य नष्टांस्त्रीन्पादान्तपः शौचं दयामिति

प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ४२

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम्

पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ४३

आस्तेऽधुना स राजर्षिः कौरवेन्द्र श्रियोल्लसन्

गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ४४

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः

यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः १७

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः