શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

शौनक उवाच

हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः

सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः १

सूत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः

निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह २

निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः

शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ३

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही

सिषिचुः स्म व्रजान्गावः पयसोधस्वतीर्मुदा ४

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः

फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ५

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः

अजातशत्रावभवन्जन्तूनां राज्ञि कर्हिचित् ६

उषित्वा हास्तिनपुरे मासान्कतिपयान्हरिः

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ७

आमन्त्र्! य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम्

आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ८

सुभद्रा द्रौ पदी कुन्ती विराटतनया तथा

गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ९

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः

न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः १०

सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः

कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ११

तस्मिन्न्यस्तधियः पार्थाः सहेरन्विरहं कथम्

दर्शनस्पर्शसंलाप शयनासनभोजनैः १२

सर्वे तेऽनिमिषैरक्षैस्तमनु द्रुतचेतसः

वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह १३

न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते

निर्यात्यगारान्नोऽभद्र मिति स्याद्बान्धवस्त्रियः १४

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः

धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा १५

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः १६

सितातपत्रं जग्राह मुक्तादामविभूषितम्

रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह १७

उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि १८

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः

नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः १९

अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम्

कौरवेन्द्र पुरस्त्रीणां सर्वश्रुतिमनोहरः २०

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि

अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु २१

स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्

अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् २२

स वा अयं यत्पदमत्र सूरयो जितेन्द्रि या निर्जितमातरिश्वनः

पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति २३

स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः

य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते २४

यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल

धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे २५

अहो अलं श्लाघ्यतमं यदोः कुलमहो अलं पुण्यतमं मधोर्वनम्

यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति २६

अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः

पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः २७

नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः

पिबन्ति याः सख्यधरामृतं मुहुर्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः २८

या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान्हि शुष्मिणः

प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रशः २९

एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते

यासां गृहात्पुष्करलोचनः पतिर्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ३०

एवंविधा गदन्तीनां स गिरः पुरयोषिताम्

निरीक्षणेनाभिनन्दन्सस्मितेन ययौ हरिः ३१

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः

परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ३२

अथ दूरागतान्शौरिः कौरवान्विरहातुरान्

सन्निवर्त्य दृढं स्निग्धान्प्रायात्स्वनगरीं प्रियैः ३३

कुरुजाङ्गलपाञ्चालान्शूरसेनान्सयामुनान्

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान्सारस्वतानथ ३४

मरुधन्वमतिक्रम्य सौवीराभीरयोः परान्

आनर्तान्भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः ३५

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः

सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः १०

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः