share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 8

Īrṣhyānā Rūpnu

Samvat 1877nā Shrāvaṇ vadi 12 Dvādashīne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā uttarāde dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Chaitanyānand Swāmīe pūchhyu je, “He Mahārāj! Īrṣhyānu shu rūp chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jenā hṛudaymā mān hoy te mānmāthī īrṣhyā pravarte chhe ane krodh, matsar ne asūyā te paṇ mānmāthī pravarte chhe. Ane īrṣhyānu e rūp chhe je, potāthī je moṭā hoy to paṇ tenu jyāre sanmān thāy tyāre tene dekhī shake nahī, evo jeno swabhāv hoy tene em jāṇavu je, ānā haiyāmā īrṣhyā chhe. Ane yathārth īrṣhyāvāḷo je hoy te to koīnī moṭāīne dekhī shake nahī.”

॥ Iti Vachanamrutam ॥ 8 ॥ 86 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase