share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 74

Samajaṇ āpatkāḷe kaḷāya chhe

Samvat 1876nā Vaishākh sudi 11 Ekādashīne divas savārmā Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣhnī heṭhe oṭā upar ḍholiyo bichhāvyo hato te upar virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jene jeṭalo vairāgya hoy ane jene jeṭalī samajaṇ hoy te to jyāre koīk viṣhay-bhognī prāpti thāy athavā jyāre koīk āpatkāḷ āvī paḍe tyāre kaḷāy, paṇ te vinā kaḷāy nahī. Ane zāzī sampat ke āpat āve enī vāt shī kahevī? Paṇ ā Dādā Khācharne thoḍu ja āpatkāḷ jevu āvyu hatu, temā paṇ jenu antahkaraṇ jevu hashe tevu saune jaṇāṇu hashe.” Pachhī Muktānand Swāmī bolyā je, “Bhagwānnā bhaktano pakṣh to haiyāmā rahe chhe kharo. Te paṇ samajīne rahe chhe je, jo satsangnu utkṛuṣhṭpaṇu hoy to ghaṇā jīvone samās thāy ne jyāre kāī satsangnu apamān jevu hoy tyāre koī jīvne samās thāy nahī; eṭalā māṭe harṣh-shok jevu thaī āve chhe.” Pachhī Shrījī Mahārāj bolyā je, “Āpaṇe to Shrī Kṛuṣhṇa Nārāyaṇnā dās chhīe, te Shrī Kṛuṣhṇa Nārāyaṇne jem game tem rājī rahevu. Ane e Shrī Kṛuṣhṇa Bhagwānnī ichchhā hashe to satsangnī vṛuddhi thashe ne jo emane ghaṭāḍavo hashe to ghaṭī jashe. Ane e Bhagwān āpaṇne hāthīe besāḍe to hāthīe besīne rājī rahevu ane gadheḍe besāḍe to gadheḍe besīne rājī rahevu. Ane e Bhagwānnā charaṇārvind vinā bīje kyāy prīti rākhavī nahī. Ane e Bhagwānnī ichchhāe karīne jevī jevī rīte satsangnī vṛuddhi thatī jāy tevī rīte rājī rahevu; pachhī e Bhagwānnī ichchhā hoy to badhu jagat satsangī thāo athavā enī ichchhāe sarve satsangī maṭī jāo, paṇ koī rīte harṣh-shok manmā dhāravo nahī; e Bhagwānnu karyu sarve thāy chhe. Māṭe sūku pānaḍu jem vāyune ādhāre fare tem e Bhagwānne ādhīn rahīne ānandmā e Parameshvarnu bhajan karavu ane koī jātno manmā udveg āvavā devo nahī.”

॥ Iti Vachanamrutam ॥ 74 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase