share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 54

Bhāgwat Dharmanā Poṣhaṇnu, Mokṣhanā Dvārnu

Samvat 1876nā Mahā vadi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ āthamṇe dvār oraḍānī osarīe ḍholiyā upar gādītakiyā nankhāvīne virājmān thayā hatā ne dhoḷo khes paheryo hato ne jariyān chheḍāvāḷo kasumbal renṭo oḍhyo hato ane āsamānī rangno jariyānī reshamno fenṭo māthe bāndhyo hato ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Shrīmad Bhāgwatnā Ekādash Skandhmā Janak Rājā ane Nav Yogeshvarnā sanvāde karīne kahyā je Bhāgwat Dharma217 tenu je poṣhaṇ te kem thāy? Ane vaḷī jīvne mokṣhanu je dvār te ughāḍu kem thāy?” Pachhī Shrījī Mahārāj bolyā je, “Swadharma, gnān, vairāgya ane māhātmyagnān teṇe sahit je Bhagwānnī bhakti teṇe yukta evā je Bhagwānnā Ekāntik Sādhu tenā prasang thakī Bhāgwat Dharmanu poṣhaṇ thāy chhe ane vaḷī jīvne mokṣhanu je dvār te paṇ evā Sādhunā prasang thakī ughāḍu thāy chhe. Te Kapildev Bhagwāne Devahūti pratye kahyu chhe je,

‘Prasang-majaram pāsham-ātmanah kavayo viduhu |
Sa ev sādhuṣhu kṛuto mokṣha-dvāram-pāvṛutam ||’
218

“Jevo e jīvne potānā sambandhīne viṣhe draḍh prasang chhe tevo ne tevo ja prasang jo Bhagwānnā Ekāntik Sādhune viṣhe thāy to e jīvne mokṣhanu dvār ughāḍu thāy chhe.”

Pachhī Shukmunie pūchhyu je, “Game tevo āpatkāḷ paḍe ane potānā dharmamāthī na khase te kaye lakṣhaṇe karīne oḷakhāy?” Pachhī Shrījī Mahārāj bolyā je, “Jene Parameshvarnā vachannī khaṭak rahe ane nānu-moṭu vachan lopī shake nahī evī rītno jeno swabhāv hoy, tene game tevo āpatkāḷ āve toya paṇ e dharma thakī paḍe ja nahī; māṭe jene vachanmā draḍhatā chhe teno ja dharma draḍh rahe ane teno ja satsang paṇ draḍh rahe.

॥ Iti Vachanamrutam ॥ 54 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

217. Dharma, gnān, vairāgya ane bhaktino jemā samāvesh thāy chhe tevo Ekāntik Dharma.

218. Bhāgwat: 3/25/20.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase