share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 36

Kalyāṇnā Asādhāraṇ Sādhannu

Samvat 1885nā Vaishākh sudi 1 Paḍavāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmāthī ghoḍīe chaḍhīne Shrī Lakṣhmīvāḍīe padhāryā hatā ne te vāḍīne madhye je oṭo te upar virājmān thayā hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje sarva Paramhansa tathā haribhakta pratye prashna karyo je, “Ā jīvne kalyāṇnu asādhāraṇ sādhan shu chhe je, jene viṣhe e pravarte to enu nishchay kalyāṇ thāy ne temā bījā koī vighna pratibandh kare nahī? Te kaho. Tathā evā kalyāṇnā sādhanmā moṭu vighna shu chhe je, jeṇe karīne temāthī nishchay paḍī jāy? Te paṇ kaho.” Pachhī sarvee potānī buddhi pramāṇe uttar karyo paṇ e prashnanu samādhān na thayu. Tyāre Shrījī Mahārāj bolyā je, “Kalyāṇnu asādhāraṇ sādhan to e chhe je, Puruṣhottam Bhagwānne brahmajyotinā samūhne viṣhe anādi sākārmūrti samajavā ne tenā ja sarve avatār chhe em samajīne te pratyakṣh Bhagwānno je te bhāve karīne āshray karavo ne dharma sahit te Bhagwānnī bhakti karavī ne tevī bhaktie yukta je sādhu teno sang karavo, e kalyāṇnu asādhāraṇ sādhan chhe. Ane emā bījā koī vighna pratibandh karatā nathī. Ane e sādhanne viṣhe moṭu vighna e chhe je, Shuṣhk Vedāntīno sang karavo. Ane jo eno sang kare to shu vighna thāy? To teno sang karanāro je puruṣh tene tene viṣhe het thāy. Ane je het thāy te guṇe karīne thāy chhe, jem koīke kāḷmā anna āpīne jivāḍyo hoy tenī upar het thāy, evī rīte je jeṇe guṇ karyo hoy tenī upar het thāy. Tem te Shuṣhk Vedāntī te ene em guṇ dekhāḍe je, ‘Ātmā chhe tene janma-maraṇ nathī ne te nirākār chhe ane te game eṭalu pāp kare to paṇ tene doṣh na lāge.’63 Evo ene guṇ batāvīne Bhagwānnī mūrtinā ākārnu khanḍan karī nākhe tyāre ene e moṭu vighna thayu; kem je, Bhagwānnī mūrtimāthī paḍī gayo. Māṭe e Shuṣhk Vedāntīno sang kyārey na karavo ane e Shuṣhk Vedāntī to mahā-agnānī chhe ne Bhagwānnā bhaktimārgmā evu moṭu koī vighna nathī.”

Eṭalī vārtā karīne Shrījī Mahārāj pāchhā Dādā Khācharnā darabārmā padhāryā ne ugamṇā dvārnā oraḍānī osarīe ḍholiyā upar besīne em vārtā karī je, “Ame sarva shāstrane sāmbhaḷīne e siddhānt karyo chhe ane ame ā pṛuthvīmā sarva ṭhekāṇe faryā ne tene viṣhe ghaṇāk siddha dīṭhā chhe.” Em kahīne Gopāḷdāsjī ādik sādhunī vārtā karī dekhāḍī ne pachhī em bolyā je, “Hu to em jāṇu chhu je, Bhagwānnī mūrtinī je upāsanā ne dhyān te vinā je ātmāne dekhavo ne Brahmane64 dekhavu te to thāy ja nahī ne upāsanāe karīne ja ātmā dekhāy, Brahma dekhāy, paṇ te vinā to dekhāy ja nahī. Ane upāsanā vinā ātmā-Brahmane dekhavāne ichchhavu te kem chhe? To jem ākāshne jībhe karīne so varṣh sudhī chāṭīe to paṇ kyārey khāṭo-khāro svād āve ja nahī, tem Bhagwānnī mūrtinī upāsanā vinā ātmā-Brahma dekhāy ja nahī; te game teṭalu jatan kare to paṇ na dekhāy.65 Ane nirbīj evā je Sānkhya ne Yog teṇe karīne je ātmānu darshan shāstramā kahyu chhe te bhale kahyu chhe, paṇ ame evo koī dīṭho nathī ne anubhavamā paṇ e vārtā maḷatī āvatī nathī. Māṭe e vārtā khoṭī chhe.

॥ Iti Vachanamrutam ॥ 36 ॥ 259 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

63. Ane Paramātmā paṇ nitya nirvikārī guṇe yukta chhe, te Paramātmāmā ane jīvātmāmā vāstavik bhed kyāreya paṇ nathī.

64. Paramātmāne.

65. Māṭe ātmā-Paramātmānā darshan karavā ichchhatā bhaktoe manuṣhyarūpe avatarel Bhagwānnu dhyān sarvaprakāre karavu; āvo amāro siddhānt chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase