share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 34

Bhagwānne Viṣhe Ja Vāsanā Rahyānu

Samvat 1885nā Chaitra sudi 3 Trījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājne Shukmunie prashna pūchhyo je, “Bhagwān vinā bījā māyik padārthmātrane viṣhe vāsanā na rahe ne ek Bhagwānne viṣhe ja vāsanā rahe tenā be sādhan jaṇāy chhe: ek to Bhagwānne viṣhe prīti ne bījo gnāne sahit vairāgya e be sādhan chhe. Te e be sādhan to jene atishaypaṇe na vartatā hoy ne Bhagwānno nishchay ne vishvās to hoy, evāne paṇ ek Bhagwānnī ja vāsanā rahe ne bījā padārthnī vāsanā na rahe evo trījo koī upāya chhe?” Tyāre Shrījī Mahārāj bolyā je, “E prashna kharo ne e be sādhane karīne ja ek Bhagwānnī vāsanā rahe ne bījā padārthnī na rahe te kharu. Ane jo e be sādhan na hoy to ene Bhagwān vinā anya padārthnī vāsanā na ṭaḷe. Māṭe jīvate dukhiyo varte ne Bhagwānno nishchay chhe māṭe mare tyāre enu kalyāṇ Bhagwān kare. Ane Bhagwān vinā anya padārthnī vāsanā ṭāḷyānā jem e be sādhan chhe tem trīju paṇ ek chhe. Te shu? To jenā jevā niyam kahyā chhe temā sāvadhānpaṇe varte. Te niyam kayā? To ek to swadharma sambandhī niyam. Te kem? To jem ātmanivedī sādhu-brahmachārīnā niyam chhe, tem ja ātmanivedī na hoy to paṇ strīne na jovāno niyam rākhe tathā strīnī vārtā na sāmbhaḷavāno niyam rākhe, evī rīte panch-viṣhaynā tyāg sambandhī niyamne draḍhpaṇe sāvadhān thako pāḷe; tathā Bhagwān ne Bhagwānnā bhakta tenī dehe karīne paricharyā kare, tathā Bhagwānnī kathā sāmbhaḷe, ityādik nav prakārnī bhakti sambandhī je niyam tene pāḷe, tyāre enā manmā paṇ shubh sankalp thavā lāge; evī rīte be prakārnā niyammā je varte to tene vairāgya ne Bhagwānne viṣhe prīti e be na hoy to paṇ te thāy ne atishay baḷiyo thaī jāy ne ene padārthmā ashubh vāsanā ṭaḷīne ek Bhagwānnī vāsanā divase divase vṛuddhi pāmatī jāy chhe.

Pachhī vaḷī Shrījī Mahārājne Shukmunie prashna pūchhyo je, “He Mahārāj! Je krodh chhe te shāmāthī utpanna thāy chhe? To potāne je padārthnī kāmanā hoy tathā jemā pote mamatva bāndhyo hoy ne teno bhang koīk kare tyāre tene temāthī krodh ūpaje chhe; ne kāmanā je ichchhā teno bhang thayo tyāre te kām hato te krodhrūpe pariṇāmne pāme chhe. Māṭe eno to evo swabhāv thayo je, emā krodh ūpaje. Ane em thāy to paṇ krodh na ūpaje em chhe ke nahī?” Tyāre Shrījī Mahārāj bolyā je, “Je moṭā sādhu chhe temaṇe Bhagwānnī āgnāe karīne athavā shāstradraṣhṭie karīne māhātmya jāṇīne potānī ichchhāe karīne anek jīvone dharma-maryādāmā rakhāvavā ne Bhagwānne mārge chaḍhāvavā evo shubh sankalp manmā ichchhyo hoy ne temā pravartyā hoy; ane koīk jīv dharma-maryādāno bhang karīne adharmamā pravarte, tyāre te Moṭā-Puruṣhne te jīvnī upar krodh ūpajī āve. Kem je, potāno je shubh sankalp teno teṇe bhang karyo. Māṭe dharma-maryādāmā rākhavānī shikṣhāne arthe tenī upar krodh karīne tene shikhāmaṇ na de, to maryādāno bhang thato jāy ne te jīvnu sāru na thāy. Māṭe evī rīte to krodh thāy te ṭhīk ne emā kāī bādh nahī. Kem je, evā mārgmā je Moṭā Sādhu pravartyā tene āsharīne hajāro māṇas rahyā hoy, tene kāīk rīs karīne kahyā vinānu kem chāle? Ane krodh to tyāre na thāy je, jemāthī krodh thāy teno tyāg karī de ane ekā-ekī vanmā farato rahe, tyāre krodh na thāy. Paṇ em to emanāthī kem karāy? Kem je, emaṇe to anek jīvne vārtā karīne bhagwat-sanmukh karavā ne tenu je kalyāṇ thāy tenu je mahāfaḷ te shāstradraṣhṭie karīne samajyu chhe tathā evī rītnī je Bhagwānnī āgnā tenu māhātmya jāṇyu chhe. Māṭe krodh thāy toy paṇ e je potāno shubh sankalp teno tyāg kare ja nahī. Ane vaḷī jene koīk Moṭā Sādhu sangāthe het thayu hoy ne tene viṣhe potānā kalyāṇ thavārūp svārth mānyo hoy ne em jāṇato hoy je, ‘Ā Sādhuthī ja māru sāru thashe,’ evo je hoy, tene krodhno swabhāv hoy to paṇ te Moṭā Sādhu upar ene koī divas krodh na thāy ne e krodhne mūkī ja de; em paṇ krodh jāy chhe. Ane padārthnā leṇ-deṇ sāru te tuchchha padārthne arthe je sādhu sangāthe krodh kare chhe tene to sādhunu māhātmya tathā sādhuno je āvī rītno mārg te samajāyo ja nathī ne samajāyo hoy to tuchchha padārth sāru krodh kare nahī. Ane buddhivān hoy, samaju hoy ne tuchchha padārth sāru sādhu sangāthe krodh kare to tenī buddhi rājānā kāmdārnā jevī vyāvahārik jāṇavī, paṇ sādhupaṇānī buddhi ene āvī ja nathī em samajavu.”

॥ Iti Vachanamrutam ॥ 34 ॥ 257 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase