share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 25

Vīs Koshnā Pravāhnu

Samvat 1876nā Poṣh sudi 7 Saptamīne divas prabhāt same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Paramhansanī jāyagāne viṣhe padhāryā hatā, ne dhoḷo khes paheryo hato ne dhoḷo chofāḷ oḍhyo hato ne dhoḷo fenṭo bāndhyo hato ne āthamṇe parathāre ugamṇu mukhārvind karīne virājmān hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj kṛupā karīne bolyā je, “Swadharme yukta evo je Bhagwānno bhakta tenā antarne viṣhe to potānu yathārth pūrṇakāmpaṇu manātu nathī, ane te pūrṇakāmpaṇu to ātmaniṣhṭhā ne Bhagwānnā māhātmyanu gnān teṇe karīne ja thāy chhe; ane e bemā jeṭalī nyūntā rahe chhe teṭalī pūrṇakāmpaṇāmā nyūnatā rahe chhe. Māṭe e be vānā to Bhagwānnā bhaktane draḍhpaṇe sādhavā. Ane e bemā jeṭalī khāmī rahe teṭalī to samādhimā paṇ naḍe chhe. Ane hamaṇā ame ek haribhaktane samādhi karāvī hatī te tene tej atishay dekhāṇu; te tejne joīne chīs pāḍavā mānḍī ne kahyu je, ‘Hu baḷu chhu.’ Māṭe samādhivāḷāne paṇ ātmagnānnu jarūr kām paḍe chhe; ane potānu swarūp ātmā na jāṇe ne dehne māne to tene ghaṇī kāchyap rahī jāy chhe. Ane ame te haribhaktane samajāvyu je, ‘Tāru swarūp to ātmā chhe, deh nathī. Ne ā Lāḍakībāī nām ane bhāṭno deh te tu nathī ane achhedya, abhedya evo je ātmā, te tāru swarūp chhe.’ Pachhī ame tene samādhi karāvīne kahyu je, ‘Gaṇpatine sthānake114 chār pānkhaḍīnu kamaḷ chhe tyā jaīne tāru swarūp jo,’ ane jyāre samādhivāḷo Gaṇpatine sthānake jāy chhe tyāre tyā nād sambhaḷāy chhe ne prakāsh dekhāy chhe; ane tethī par Brahmānā sthānakne viṣhe jāy chhe tyāre tethī nād paṇ ghaṇo sambhaḷāy chhe ne prakāsh paṇ tethī atishay ghaṇo dekhāy chhe; ane tethī par Viṣhṇune sthānake jāy chhe tyāre tethī atishay nād sambhaḷāy chhe ne tethī tej paṇ atishay dekhāy chhe; evī rīte jem jem ūchā ūchā sthānakne viṣhe jāy chhe tem tem vadhu nād sambhaḷāy chhe ne vadhu vadhu prakāsh dekhāy chhe. Ane evī rīte samādhimā atishay tej dekhāy chhe ane atishay nād thāy chhe ne kaḍākā atishay thāy chhe, te game tevo dhīrajyavān hoy to paṇ kāyarpaṇu āvī jāy chhe. Jo Arjun Bhagwānnā ansh hatā ane mahāshūrvīr hatā to paṇ Bhagwānnu Vishvarūp jovāne samarth thayā nahī, māṭe em bolyā je, ‘He Mahārāj! Ā rūp jovāne hu samarth nathī, māṭe tamāru jevu pratham rūp hatu tevu tamāru darshan karāvo.’ Evī rīte evā samarthne paṇ samādhine viṣhe jyāre brahmānḍ fāṭī jāy evā kaḍākā thāy chhe ane jem samudra maryādā mele evā tejnā samūh dekhāy chhe tyāre dhīrajya rahetī nathī; te sāru deh thakī potānu swarūp judu samajavu joīe. Ane evī je samādhi thāy chhe tenā be bhed chhe - ek to prāṇāyāme karīne prāṇno nirodh thāy chhe te bheḷo chittano paṇ nirodh thāy chhe ane bījo prakār e chhe je, chittane nirodhe karīne prāṇno nirodh thāy chhe. Te chittano nirodh kyāre thāy chhe? To jyāre sarva ṭhekāṇethī vṛutti tūṭīne ek Bhagwānne viṣhe vṛutti joḍāy. Ane te Bhagwānne viṣhe vṛutti kyāre joḍāy? To jyāre sarva ṭhekāṇethī vāsanā tūṭīne ek Bhagwānnā swarūpanī vāsanā thāy, tyāre te vṛutti koīnī haṭhāvī Bhagwānnā swarūpmāthī pāchhī haṭhe nahī. Jem koī kūvo hoy ne te upar vīs kosh faratā hoy ne teno pravāh judo judo chālato hoy tyāre te pravāhmā jor hoy nahī ane te vīse koshno pravāh bheḷo karīe to nadīnā jevo atishay baḷavān pravāh thāy, te koīno haṭhāvyo pāchho haṭhe nahī; tem jenī vṛutti nirvāsanik thāy chhe tyāre tenu chitta chhe te Bhagwānnā swarūpmā joḍāy chhe. Ane jenā chittamā sansārnā sukhnī vāsanā hoy tene to shrotra indriya dvāre anant jātnā je shabda tene viṣhe judī judī vṛutti felāī jāy chhe, tem ja tvachā indriya dvāre hajāro jātnā je sparsh tene viṣhe judī judī vṛutti felāī jāy chhe, tem ja netra indriyanī vṛutti te hajāro jātnā je rūp tene viṣhe felāī jāy chhe, tem ja rasnā indriyanī vṛutti te hajāro jātnā je ras temā felāī jāy chhe, tem ja nāsikā indriyanī vṛutti te anant jātnā je gandh temā felāī jāy chhe, tem ja karma indriyonī vṛuttio paṇ pot-potānā viṣhayane viṣhe hajāro prakāre felāī jāy chhe; evī rīte dase indriyo dvāre enu antahkaraṇ chhe te hajāro prakāre felāī gayu chhe. Te jyāre chitta te Bhagwānnu chintavan kare ane man te Bhagwānno ja ghāṭ ghaḍe ane buddhi te Bhagwānnā swarūpno ja nishchay kare ane ahankār te ‘Hu ātmā chhu ne Bhagwānno bhakta chhu,’ evu ja abhimān dhare, tyāre enī ek vāsanā thaī jāṇavī. Ane prāṇe karīne je chittano nirodh thāy chhe te to Aṣhṭāng Yoge karīne thāy chhe. Te Aṣhṭāng Yog to Yam, Niyam, Āsan, Prāṇāyām, Pratyāhār, Dhyān, Dhāraṇā ane Samādhi e je āṭh ang teṇe yukta chhe. Ane Aṣhṭāng Yog te sādhanrūp chhe ne enu faḷ te Bhagwānne viṣhe nirvikalp samādhi chhe. Te jyāre evī nirvikalp samādhi thāy chhe tyāre prāṇne nirodhe karīne chittano nirodh thāy chhe. Ane jo chitta nirvāsanik thaīne Bhagwānne viṣhe joḍāy chhe to te chittane nirodhe karīne prāṇno nirodh thāy chhe. Māṭe jem Aṣhṭāng Yog sādhave karīne chittano nirodh thāy chhe, tem Bhagwānnā swarūpne viṣhe joḍāve karīne chittano nirodh thāy chhe. Māṭe je bhaktanī chittavṛutti Bhagwānnā swarūpne viṣhe joḍāṇī tene Aṣhṭāng Yog vagar sādhe sadhāī rahyo. Māṭe ame kahyā je ātmaniṣhṭhā ane Bhagwānnā māhātmyanu gnān e be sādhan te draḍhpaṇe rākhavā; ane vartamān-dharma chhe te to Bhagwānnī āgnā chhe, te jarūr rākhavā. Jem Brāhmaṇno dharma chhe je, nā'vu-dhovu ne pavitrapaṇe rahevu, te koī divas Shūdranā gharnu pāṇī pīve ja nahī; tem satsangī hoy tene Bhagwānnī āgnāmā fer pāḍavo ja nahī. Kem je, e Bhagwānnī āgnā pāḷe to tenī upar Bhagwān rājī thāy chhe. Ane Bhagwānnu māhātmyagnān tathā vairāgye sahit ātmagnān e benī atishay draḍhatā rākhavī ane potāne viṣhe pūrṇakāmpaṇu samajavu je, ‘Have māre kyāī nyūntā rahī nathī;’ em samajīne nirantar Bhagwānnī bhakti karavī. Ane te samajaṇyane kefe karīne chhakī paṇ javu nahī ane potāne akṛutārthpaṇu paṇ mānavu nahī. Ane jo akṛutārthpaṇu māne to enī upar je evī Bhagwānnī kṛupā thaī te jāṇīe khārāpāṭmā bīj vāvyu te ūgyu ja nahī ane jo chhakī jaīne jem-tem karavā lāge to jāṇīe agnimā bīj nākhyu te baḷī gayu. Māṭe ame kahyu tem je samaje tene koī prakārnī nyūntā rahe nahī.” Em kahīne Shrījī Mahārāj potānā āsan upar padhāryā.

॥ Iti Vachanamrutam ॥ 25 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

114. Sharīrmā rahelā āvā sthānonā nirūpaṇ māṭe juo Parathāro, ṭīpaṇī-14.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase