share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 19

Tyāgīnā Be Kulakṣhaṇnu

Samvat 1884nā Shrāvaṇ vadi 13 Terasne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe ḍholiyā upar gādītakiyā nankhāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane kanṭhne viṣhe mogarānā ne karṇikārnā puṣhpanā hār virājmān hatā ane potānā mukhārvindnī āgaḷ muni-manḍaḷ tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jeṇe sansārno tyāg karyo hoy evā je haribhakta tene be kulakṣhaṇ chhe, te ā satsangne viṣhe shobhavā detā nathī. Temā ek to kāmanā ane bījī potānā kuṭumbīne viṣhe prīti. Ane e be kulakṣhaṇ jemā hoy te to amane pashu jevo jaṇāy chhe.39 Temā paṇ jene potānā sambandhīmā vadhu het hoy teno to amāre atishay avaguṇ āve chhe. Māṭe jeṇe sansār-tyāg karyo hoy tene to leshmātra paṇ potānā sambandhī sāthe het na rākhyu joīe. Shā māṭe je, panch mahāpāp chhe te thakī paṇ dehnā sambandhīmā het rākhavu te vadhu pāp chhe. Māṭe je Bhagwānno tyāgī bhakta hoy tene to ā deh thakī ne dehnā sambandhī thakī potāno chaitanya judo jāṇyo joīe je, ‘Hu to ātmā chhu ane māre koī sāthe leshmātra sambandh nathī.’ Ane dehnā sambandhī chhe te to chorāshī lākh jātnī hāre gaṇyā joīe. Ane te sambandhīne satsangī jāṇīne tenu māhātmya samajavā jāy to ek to sambandhnu het ja hoy ne vaḷī tenu haribhaktapaṇānu māhātmya samaje, pachhī Bhagwān ne Bhagwānnā bhaktathī sambandhīmā vadhu het bandhāī jāy chhe. Māṭe jemā svābhāvik het rahyu ja chhe evā je potānā sambandhī tene harijan jāṇīne jo temā het kare to teno janma kharāb thaī jāy chhe. Ane vaḷī dehno sambandhī na hoy paṇ je potānī sevā-chākarī karato hoy temā paṇ svābhāvik het thaī jāy chhe. Māṭe je samaju hoy tene potānī chākarī karato hoy ne te haribhakta hoy to paṇ tene viṣhe het na rākhavu. Jem dūdh ne sākar hoy temā sarpe moḍhu nākhyu hoy, to te paṇ zer kahevāy. Tem jemā sevā-chākarīrūp svārth bhaḷyo hoy ne te haribhakta hoy to paṇ temā te potāno svārth laīne het na rākhavu. Shā māṭe je, potānā jīvne e thakī bandhan thāy chhe. Ane jem Bhagwānnu chintvan thāy tem ja jemā potāno svārth hoy tenu paṇ chintvan thavā mānḍe; e ja ene Bhagwānnā bhajanmā vighna kahevāy. Jem Bharatjīne mṛuglīnu bachchu te ja avidyā-māyārūp thayu;40 evī rīte je je Bhagwānnā bhajanmā antarāy thatā hoy teno Bhagwānnā bhaktane avidyārūp jāṇīne atishay tyāg karavo. Ane ā prakaraṇnī je vārtā tene sant-manḍaḷ tathā sānkhyayogī haribhakta samasta temane nitya pratye kahevī ne sāmbhaḷavī. Tenī vigat je, jenā manḍaḷmā je moṭero hoy tene nitya pratye ā vāt karavī ane bījāne sāmbhaḷavī. Ane je moṭero hoy ne je divas vāt na kare, to tene te divas upavās karavo. Ane je shrotā hoy ne te shraddhāe karīne ā Bhagwānnī vāt sāmbhaḷavā na āve to teṇe paṇ upavās karavo. Ane ā vachanne atishay draḍh karīne rākhajyo.”

॥ Iti Vachanamrutam ॥ 19 ॥ 242 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

39. Māṭe mumukṣhu tyāgīe aṣhṭ prakāre strīno tyāg rākhavo.

40. Bhāgwat: 5/8-9.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase